SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ // किंचित्प्रास्ताविकम्॥ इह खलु विदितमेवैतत्समस्तशास्त्रपाथोधिपारीणनिपुणतरबुद्धीनां निखिलमत्यमलदूरीकरणनिर्मलतमसत्त्वसंप्रकाशप्रख्यातपरमपवित्रयशसां समत्वसंस्थिविसंतुलितमहाभूतपञ्चकसाम्यगुणप्रकर्षाधरीकृतानेकगुणनिवद्यालंकृतनररत्नानांप्रतिभाप्रकाशसंलोकितत्रिभुवनवस्तुनिकरपरमरहस्यानां विद्वद्रनवरमौलिसंलालितबरण विबुधशेखराणां यत्किल जगदैतिह्यसमालोचनयोरीकृतमेतत्सर्वैः प्राचीजार्वाचीनपण्डितप्रकाण्डैगैर्वाण्या वाचो निखिलविश्वस्थविख्याततमवाङ्मातृत्वं श्रेष्ठतमत्वं च सकलावनीस्थितवस्तुनिचयप्रकाशनप्राग्भारधुरीणत्वात्। ईदृक्समस्तसमाकर्षकोदामगुणनिधेरिवास्या जगत्समग्रवाणीसमूहजनन्या नीर्वाणभारत्याः सम्यग्ज्ञानपूर्वकं समवगाहनं वर्वति सुतरां स्वाधीनं सर्वांशपूर्णस्य सब्दशासनापरसंशकसन्महाव्याकरणस्य महानृपमहालयस्थमहाराज्ञीरक्षकस्येव कंचुकिवरस्येत्येतदपि नाविदितं प्रायो विद्वजनपुरस्कृत आबालवृद्धे जनतावर्गे। देवं दिव्यभाषापृथ्वीपृथिवीमहासाम्राज्यभाञ्जि महाव्याकरणान्यनेकानि पाणिअवियप्रभृतीनि यानि सर्वविद्वजनसमादृतानि विद्यन्तेतमामिह भारतभूमौ तद्गणबायां चेक्रियमाणायां प्राधान्यं निरादीनववत्त्वपुरस्कारं वा तौल्यमप्याहवतितरां मशब्दानुशासनाभिधं सुप्रसिद्धं महाव्याकरणरत्नम् / / _____ अस्येहगतीवचमत्कृतिजनककृत्यतिशयेन विराजमानस्य महाव्याकरण पंक्तिपुर्यस्य महाव्याकरणस्य निर्माताऽऽबाल्यसमाराधितब्रह्मवर्चस्कप्रौढप्रतापसंतर्जिबार्यमप्रखरातपोऽपि सौम्यगुणातिशयविराजितवर्मा, साङ्गषड्दर्शनीसम्यग्ज्ञानसास्तप्राशप्रतिभाप्रसरोऽपि कृपाधर्मसंस्थापकाग्रिमतया निखिलजीवनिकायाभयदानसंदापनैकरसिकतया च सकलविबुधशिरोवंधैरपि वन्दितचरणः सुगृहीतनामखेयमहीपालावलिमौलिवररत्नस्येव महाराजाधिराजकुमारपालभूपालस्य परममुबोधदातृत्वेन हितावहातिविमलसंबोधिसंप्रापकपरमाराध्यवंद्यतमगुरुत्वेन च निखिलभूवलये प्रसिद्धसाम्यसुधासमास्वादनसमुद्भूतसमत्वयुक्तसदबुद्धीनां सर्वेमामपि हृदयंगमचारित्रिणां मनसि विरूढाद्भुततमयशस्तोमः कलिकालसर्वशः श्वीहेमचन्द्रसूरिरेवास्तीति विदितप्रायमेव सर्वसचेतस्कानाम् / विश्वस्मिन् जगतीह परमाद्भुतपांडित्यप्रथयितृग्रंथनिवहनिर्माणनिपुणस्यास्य अरावत; श्रीहेमचन्द्रसूरेः परमपावनतया सुतरां प्रसिद्ध परमातिपवित्रं सुशोभनं चरितं जन्मादि वृत्तं चातीव प्रसिद्धयत्येव श्रीकुमारपालचरितमहाकाव्यादिअन्त्येष्विति पिष्टपेषणतामाकलय्य नात्रोल्लिख्यते तत् / अस्यैवंगुणगणवैशिष्टययुक्तकर्तृकस्य महाव्याकरणाय्यपदसमारूढस्य हैमब्राहाव्याकरणस्य किंचिदपि न्यूनत्वादि किंचिदपि वक्तुं न शक्यते स्वबुद्ध्याभीकृतदेवपतिगुरुबुद्धिभिरपि महाविद्वद्भिस्तथाप्यष्टाध्यायीसंकलनारूपयाप्राच्य
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy