SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 203 थाभावोऽपि तु पुत्रयजमानापेक्षः / नैवम् / अत्रापि मात्रादीनां परस्परसंबंधात् / ते हि स्वकर्मणि प्रजने यागे च सहिता एव प्रवर्तन्ते, तत्कर्मनिमित्तचायं तेषां व्यपदेश इत्यदोषः / केचित्तु स्वसादुहितरावित्यत्रापीच्छन्ति / 912 पुत्रे // 3 // 2 // 40 // पुत्रशब्दे उत्तरपदे द्वन्द्वसमासे विद्यायोनिसंबंधे निमित्ते सति प्रवर्तमानानामृकारान्तानामाकारोऽन्तादेशः स्यात् / मातापुत्रौ / पितापुत्रौ ।होतापुत्रौ। - 113 वेदसहश्रुताववायुदेवतानाम् // 3 // 41 // वेदे सह श्रुतानां वायुवर्जितदेवतानां द्वन्द्वे पूर्वपदस्योत्तरपदे परे आकारान्तादेशः स्यात् / इन्द्रासोमौ। इन्द्रावरुणौ / अग्नामरुतौ / वेदेति किम् / शिववैश्रवणौ। सहेति किम्। विष्णुशक्रौ / श्रुतेति किम् / चन्द्रसूर्यो / वायुवर्जनं किम् / अग्निवायू / वाय्वनी / देवतानामिति किम् / यूपचषालौ। 914 ईः षोमवरुणेऽग्नेः // 32 // 42 // वेदसहश्रुताववायुदेवतानां द्वन्द्वे पोमवरुणयोरुत्तरपदयोरग्निशद्धस्य ईकारान्तादेशः स्यात् / पोमेति निर्देशादीकारसंनियोगे षत्वं च निपात्यते / अग्नीवोमौ। अग्नीवरुणौ / पोमवरुणेति किम् / अग्नेन्द्रौ / देवताद्वन्द्व इत्येव / अग्निसोमौ माणवको / ईकारसंनियोगे विधानादिह षत्वमपि न भवति / 915 इद्धिमत्यविष्णौ // 3 / 2 / 43 // विष्णुवजिते वृद्धिमत्युत्तरपदे परे देवताद्वन्द्वेऽमेरिकारोऽन्तादेशः स्यात् / ईकाराकारयोरपवादः। अग्नीवरुणौ देवते अस्या आभिवारुणीमनड्वाहीमालभेत / अग्नीपोमो देवते अस्य आग्निसौमं कर्म / एवमानिमारुतम् / वृद्धिमतीति किम् / अग्नीवरुणौ / अविष्णाविति किम् / अग्नाविष्णू देवते अस्य आमावैष्णवं चरुं निर्वपेत् / 916 दिवो द्यावा // 3 // 2 // 44 // देवताद्वन्द्वे दिवशदस्योत्तरपदे परे द्यावा इत्ययमादेशः स्यात् / छौश्च भूमिश्च द्यावाभूमी / द्यावानक्ते / नक्तशरोऽकारान्तोऽप्यस्त्यनव्ययम् / 917 दिवदिवः पृथिव्यां वा // 32 // 45 // दिवशद्धस्य पृथिव्यामुत्तरपदे परे देवताद्वन्द्वे दिवस् इति दिव इत्येतावादेशौ वा स्याताम् / दिवस्पृथिव्या, दिवःपृथिव्या। द्यावापृथिव्यौ। दिवः इति विसर्गान्तस्य निर्देशात् दिवस् इति सकारस्य रुत्वं न भवति /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy