SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ હર્મન યાકોબી 101 वातसंघातजलोमि चन्द्रांशुशिशिराम्बुमत् हनुमान् अपरिश्रान्तः प्लुवे गगनार्णवम् // ६-५८-२८मा 59 मा नहानु यित्र छे. हतवीरौघवप्रां तु भग्नायुधमहाद्रुमाम् / शोणितौघमहातोयां यमसागरगामिनीम् // यकृतप्लीहमहापङ्कां विनिकीर्णान्त्रशैवलाम् / भिन्नकायशिरोमीनां अङ्गावयवशाद्वताम् / गृध्रहंसवराकी) कङ्कसारससेविताम् / तां कापुरुषदुस्तारां युद्धभूमिमयां नदीम् // वगैरे. ૬-૯૭-૧૧માં કંઈક અંશે જુદું मातंगरथकूलश्च शरमत्स्या ध्वजद्रुमाः / शरीरसंघातवहाः प्रससुः शोणितापगाः / / तावनु पनि 6-85-15 मावे छे. - व्याकोशपद्मवक्त्राणि पद्मकेसरवर्चसाम् / अद्य यूथतटाकानि गजवत् प्रमथाम्यहम् // 6-24-42- वर्णन सुमनथ. मम चापमयीं वीणां सरकोणैःप्रवादिताम् / ज्याशब्दतुमुलां घोरां आर्तगीतमहास्वनाम् // नाराचतालसन्नादां नदीमहितवाहिनीम् / अवगाह्य महारङ्गम् वादयिष्याम्यहं रणे // બે વાર લંકાની સ્ત્રી સાથેની સરખામણી આવે છે. वप्रप्राकारजघनां विपुलाम्बुवनाम्बराम् / शतघ्नीशूलकेशान्तां अट्टालकावतंसकम् // 5-2-21 तां रत्नवसनोपेतां गोष्ठागारावतंसकाम् / यन्त्रागारस्तनी ऋद्धां प्रमदामिव भूषिताम् // 5-3-18 સમાપનમાં કેટલાંક રામને માટે ઊચિત એવાં કલ્પનો.
SR No.032759
Book TitleRamayan
Original Sutra AuthorN/A
AuthorHarman Jacobi, Vijay Pandya
PublisherL D Indology Ahmedabad
Publication Year2012
Total Pages136
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy