SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ 346 कल्पलताविवेके कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलम् . तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयम् // 'सत्त्वसमुत्थं" 315 11 सन्ति सिद्धरसप्रख्या ये च रामायणादयः / कथाश्रया न तैर्योज्या स्वेच्छा रसविरोधिनी // [ध 70 परि.श्लो.] 173 सन्धिसन्ध्यङ्गघटनं रसाभिव्यक्त्यपेक्षया / न तु केवलेया शास्त्रस्थितिसम्पादनेच्छया // . [ध्व. 68] 173 सनिवेशविशेषात्तु दुरुक्तमपि शोभते / नीलं पलाशमारब्धमन्तराले स्रजामिव // [भामहका. 1 54] 10 20 सपदि पङ्क्तिविहङ्गमनामभृत्तनयसंवलितं बलशालिना / विपुलपर्वतवर्षिशितैः शरैः प्लवगसैन्यमुलुकजिता जितम् // "समीहा रतिभोगार्था विलासः परिकीर्तितः / दृष्टनष्टानुसरणं परिसर्पस्तु वर्ण्यते // [भ ना.शा. 21 . 78] 89 21 "सम्भोगो विप्रलम्भश्च" सर्वक्षितिभृतां नाथ दृष्टा सर्वाङ्गसुन्दरी / रामा रम्येव नान्तेऽस्मिन् मया विरहिता त्वया // [विक्रमो. 4 27] 178 4 सर्व सर्वेण सारूप्यं नास्ति भावस्य कस्यचित् / यथोपपत्ति कृतिभिरुपमा सुप्रयुज्यते // [भामहका. 2 43] 246 5 संरम्भः करिकीटमेघशकलोद्देशेन सिंहस्य यः सर्वस्यापि स जातिमात्रविहितो हेवाकलेशः किल / इत्याशाद्विरदक्षयाम्बुदघटाबन्धेऽप्यसंरब्धवान् ___ योऽसौ कुत्र चमत्कृतेरतिशयं यात्वम्बिकाकेसरी // संसर्गादिर्यथा शास्त्र एकत्वात्फलयोगतः / वाक्यार्थस्तद्वदेवात्र शृङ्गारादी रसो मतः // संसर्गो विप्रयोगश्च साहचर्य विरोधिता / अर्थः प्रकरणं लिङ्ग शब्दस्यान्यस्य सन्निधिः // [वा.प. 2 317] 3 2 साधर्म्यमुपमा भेदे पूर्णा लुप्ता च साऽग्रिमा / श्रौत्यार्थी च भवेद् वाक्ये समासे तद्धिते तथा // [का. प्र 87] साधु चन्द्रमसि पुष्करैः कृतं मीलितं यदभिरामताऽधिके। उद्यता जयिनि कामिनीमुखे तेन साहसमनुष्ठितं पुनः सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः / शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः // सुराः समभ्यर्थयितार एते कार्य त्रयाणामपि विष्टपानाम् / चापेन ते कर्म न चातिहिंस्रमहो बतासि स्पृहणीयवीयः // [कु.सं. 3. 20] 177 19 सूर्याचन्द्रमसौ यत्र चित्रं खद्योतपोतको / नित्योदयजुषे तस्मै परस्मै ज्योतिषे नमः // [कल्पलतामङ्गलम्] 1 8
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy