SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ अर्थालङ्कारनिर्णयः साम्येनोपमेयस्योत्कर्षेणापकर्षेण किञ्चिदुत्कर्षेण च प्रकृप्रताश्चतस्र उपमानोपमेययोः साम्बेनोपमेयस्योत्कर्षेणापकर्षेण किञ्चिदुत्कर्षेण च विकृताश्च चतस्र इत्यष्टौ प्रपञ्चोक्तयः / निवृत्तमेव इति मृतोऽपि वल्लभो जनो जीवत एव, यदि जीवति तदा त्रिदिवेन न किञ्चित् प्रयोजनमित्यर्थः / छायाम् इति / पूर्वोत्तरोपन्यासरूपां प्राकृतवैकृतसाम्यादिरूपां च / तेन' दृष्टान्तोक्तिच्छायया विधावृजुपूर्वा वक्रोत्तरा च निषेधे ऋजुपूर्वा वक्रोत्तरा चेति चतस्त्र: 5. प्रपञ्चोक्तिच्छायया विधावृज्वी वक्रा च / निषेधे ऋज्वी वक्रा चेति च चतस्र इत्यष्टी.. प्रति वस्तूक्तयः [ // 66 // ] / . प्रतिपिपादयिषुः अपि इति लक्षण- इति संज्ञाशब्दश्रवणाद्गौणस्य चार्थस्य रूपकविषयत्वेन प्रतिज्ञानादीदृक् प्रतिपादनेच्छोपवर्णिता / यदि हि लाक्षणिकस्यार्थस्या-.. लङ्कारभावं प्रतिपादयितुं नेच्छेत्तदा गौणस्यैवार्थस्य प्रकारान्तरं परिकल्प्यानध्यारोक्ति- 10 तद्भावो गौण एवार्थो वक्रोक्तेविषय इत्येवं परं लक्षणमेतस्या विदध्यान्न च लक्षणाशब्द प्रयुञ्जीत / अथवाऽभिधेयेन सम्बन्धादित्यादौ सादृश्यनिबन्धनाऽपि शब्दवृत्तिलक्षणाशब्दवाच्यत्वेनोपनिबद्धा दृश्यते / तथैव च कविलोकेऽपि भूयसी प्रसिद्धिरिति तदनुसरणेनात्र न किञ्चिदयुक्तम् / केवलं तद्भावानध्यारोपो वक्तव्य इति / गौण एवायम् इति रूपकमेवात्रेत्यस्याऽभिप्रायः [ // 67-68 // ] / सन्देहनिर्णयान्तः इति / एष ह्यर्थः 15 संशये निर्णीतः / चित्ते निवेश्य इति अत्र शक्तस्य स्रष्टुः सम्बन्धिनी स्त्रीरत्नसृष्टिरिति तत्त्वानुपातित्वम् अपरेत्यतत्वानुपातित्वं चेत्युभयात्मा वितर्कः [ // 69-70-71-72 // ] / एतद् इति / अर्थापत्तिद्वयमिदमित्यर्थः [ // 73 // ] / थ इति पादपूरणे निपातः प्रसीद इति / अत्र रोषस्य खकुसुमकल्पत्वेनात्यन्ताभावः / न मर्त्यलोकः / इति / अत्र मरणलक्षणस्य प्रध्वंसांभावस्याऽग्रे न भवनमिति 20 प्रागभावः / निवृत्तमेव इति / अत्र मृत इति प्रध्वंसस्तस्य च प्रध्वंसो जीवतीति / नामलितम् इति / अत्र मलितमिति मलनं प्रध्वंसस्तस्य च समस्तेन नञा प्रागभावः / तस्याप्यसमस्तेन नञा भाव इति / एषा प्रवासम् इति अत्र प्रवासमिति संयोगप्रध्वंसस्तस्य चातीत्येति प्रध्वंसस्तस्याऽपि याता पुनः संशयमिति प्रध्वंसाभावः / शासनेऽपि इति / अत्र धनञ्जयादन्य एष इति न धनञ्जयोऽन्य एवष नान्य एष धनञ्जय एवेतीतरे- 25 तराभावस्तस्य चाभाव इति / मावगा इति / अनाप्त- इति अनाप्तपुण्योपचयैर्दुरापेति सामर्थ्याभावः / दिवो वीतबलाहकाया वृष्टेस्तुल्येत्यत्यन्ताभावः / तस्योभयस्याऽपि भवदर्शनसम्पदेषेत्यभावः [ // 74 // ] / . कमलेक्षणे इति इति एष रूपकोपमेययोः सन्देहात् सन्देहसङ्करः / शब्दा 1. विष्णुः // 2 अर्जुनः //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy