SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ अर्थालङ्कारनिर्णयः 263 फलपुष्पा इति / पुष्पशब्दसन्निधानात् फलशब्दो वृक्षावयवलक्षणस्यैवार्थस्य स्मारकः / / . विशेष्यपरिकल्पनायाम् इति / विशेष्यः सत्पुरुषवृत्तान्तोऽप्रस्तुतः प्रस्तुतो वा / / प्रतीयमानः इति / यत्रासाधारणधर्मोपनिबन्धः / वाच्यः इति / यत्र साधारणधर्मोपादानम् / केषाश्चिदिति वामनप्रभृतीनां मते / पुनः केषाश्चिदिति काव्यप्रकाशकारादीनाम् / वदान्योपमेयस्य इति / प्रियवाग्दानशीलस्योपमेयस्येत्यर्थः / अध्यासविषय 5 -इति / अध्यासो निगीर्याध्यवसानं तत्त्वापत्तिः / तद्भावा इति / अमुकमेवेदमित्येवंरूपा / श्लेषोपमायास्तु इति / ननु तर्जुपमाप्रतिभोत्पत्तिहेतोः श्लेषस्य निर्विषयत्वमापत्स्यते इति पूर्वपक्षाशङ्कायामिदमुक्तम्- उपमानस्य इति / प्रतीतिरित्यनेन मुख्यः सम्बन्धः / दृष्टान्तकरणम् इति / शाब्या वृत्त्या दृष्टान्तत्वेन योजनमित्यर्थः / तत्सदृशीम् इति / . पतेदित्येवमुल्लिखितस्य स्वरूपस्येत्यर्थः / क्रियया इति शब्दव्यापारेण / अवगमनेति लक्षगारूपया / क्रियार्थस्य इति / व्यापारार्थस्योदयपतनान्वयलक्षणस्य वस्त्वन्तररूपस्य च / बुधिधात्वर्थोपहितस्य हि णिचो बोधनात्मकप्रयोजकव्यापारस्वार्थ प्रति योऽभिधाव्यापारस्तस्य केत्तर कर्मणि चावस्थानादाधारः कर्मरूपं यद् बोधनं तत्रावश्यमुदयपतना लक्षगालक्षणीययोस्तु सम्बन्धः प्रसिद्ध एव / प्रयोजकव्यापारोऽभिहित इति प्रयोजकव्यापारस्याऽभिधानमिति यावत् / अभवन् इति भवन् इति च / असम्भवद्वाच्यार्थत्वं सम्भवद्वाच्यार्थत्वं चोपदर्शितम् / पत्या च इति चकारः पूर्वश्लोकार्थापेक्षया / दृष्टान्तादिभिः इति / आदि- .. ग्रहणेन हेतुर्गृह्यते / अर्थः इति प्रयोजनं कार्यमित्यर्थः / पराभवम् इति क्षयम् / 20 दृष्टान्तः इति / सिद्धेऽथै इति सम्बन्धः / प्रसिद्धार्थो दृष्टान्तो य इत्यर्थः / अन्यैः इति / अनेन हि दृष्टान्तालङ्कारः पृथग् नोपात्तः / पाण उडीए इति मातङ्गकुड्याम् / हियइ इति / मनसि मध्यप्रदेशे च / तिरच्छी इति वक्रा / समग्रमपि हृदयं व्याप्येव स्थिता, न तत्रान्यस्या अवकाश इत्यर्थः / वामदक्षिणायता च / पहि इति 'प्रवसतः पुरस्तादिव' इति / न्यायेन गृहस्थिताऽपि पथि सम्मुख्येव / अपरस्त्वर्थः प्रसिद्ध एव / गहिय इति / क 25 यास्यसीवेति गृहीतकक्ष्या पृष्ठं न मुञ्चतीवेत्यर्थः / पश्चिमपथाक्रान्तप्रदेशा च / युगपद इति समत्वमुपदर्शितम् / व्यतिरेक- इति गुगवर्जितेन जायत इति व्यतिरेकः गुणवृत्त्या 1. विशेषितस्य // 2. णिचि // 3. बोधने // 4. बोधन // 5 उदयपत्तनान्वयलक्षणः ख / सं-ग. 2. //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy