SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ कल्पलताविवेके एकाक्षरादि इति / एकाक्षरच्छन्दसा तथाविधं न किञ्चिद्वैचित्र्यमिति द्वयक्षरप्रभृतिभिरेव छन्दौभिश्चित्राण्युदाहियन्ते / आदिशब्दस्तूपलक्षणपरो व्याख्येयः / तत्रोक्तानि यथा / या या मा मा / मा भूः सा सूः // चतुर्व्यञ्जनः / ____माया मेधा यामा धामा / मेमा याया मेमा माधीः // त्रिव्यञ्जनः / मा मेधा धामामूर्धाममा मामधूः // द्विव्यञ्जनः / .. मेमा मामूः / मामे मामाः / / एकव्यञ्जनः / यामा माया ज्ञस्तूर्भामा स्त्रीसामेना / / मा भीमयुम्मूर्भूर्मामासूस्ते मेनौः / / छन्दोक्षरव्यञ्जनः / मू: पूर्वी रुग्वामागौः। मेनामेधा सागीर्मेनौः // षड्जादिस्वराक्षरव्यञ्जनः / 'शी श्रीींर्भीपू सू स्मृस्त्री। धू सृद्विद्युत् चिद्वित् धुर्मुन्मुत् // निष्कण्ठ्यः / 15. मूत्रः सूधूः पूर्भूः स्रक् भुक् रुक् तुट् कुन्मुगृढम् / धा मामृत्कृद्भामाद्वार्गौः सामानामात्वं नौः // निस्तालव्यः / याशी!ः श्रीहर्भीिर्मू: पूर्भूः श्रुक् युग् भुग् रुक् श्रुग्मुगृक् / युजिज्जूर्भािमा कामा गौर्मायामा मे मे मामे / / निईन्त्यः / दिक झक् दृक् कृत्कासाधायानाते // निरोष्ठ्यः / यागी: शीलः सूः शुक् युक् भुक् युन्मूश्चिद्विन्मुक् दिक् वामाभामामुत् द्यूः / कामा वा गौः सामायामा मेधा वेधा मेना मा ते धीस्त्वं मे नौः // निर्मूर्द्धन्यः / याशीगीः श्रीः / काहीझंग या // निरोष्ठयदन्त्यः / 25 . का का सा सा / धो धा नाना // दन्त्यकण्ठ्यवर्णः / श्रुक् युक् भुक् रुक / शुक् युन् मुग् मुत् // हस्बैकस्वरः / या वा मा भामा कामा वा / सामा यामा धाधा नामा // दी(कस्वरः /
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy