SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ 216 कल्पलताविवेके 1011597 / उज्ज्वलायामष्टभिश्च / 569810 / 579810 / 659810 / 759810 / 106985 / 107985 / 610985 / 710985 / वान्तेग्वक्रतिन्यायेन चत्वारौ द्वौ चत्वार इति दश चतुर्वपि पादेषु सम्भवन्ति तेऽन्यथाऽपि साध्यसिद्धेरगतिकत्वस्याऽसम्भवादेवंविधन्यायानुसरणानुपपत्तेरनुत्थानोपहता इति दूरापास्ताः / 5 ततश्च समुत्पन्नेषु विकल्पेषूत्तरोत्तरमाहतेषु सार्कीस्तिस्रः कोट्यस्तर्णकश्लोकाः समुत्पद्यन्ते / प्रस्तारादिपरिज्ञानार्थं च पूर्ववदेव प्रतिपादविकल्पानधोऽधःक्रमेगाऽग्रतोऽग्रतश्च पङ्क्तिभिलिखित्वा प्रथमपादविकल्पे प्रथमे एकं द्वितीये दावेवं सप्ततितमे सप्ततिं यावत् , द्वितीयपादविकल्पे प्रथमे शून्यं द्वितीये सप्ततिं तृतीये चत्वारिंशदधिकं शतं चतुर्थे दशोत्तरं शतद्वयमेवं शततमे त्रिंशदुत्तरनवशतोपेतानि षट् सहस्राणि यावत् , तृतीयपादविकल्पे प्रथमे शून्यं 10 द्वितीये सप्त सहस्राणि तृतीये चतुर्दश सहस्राणि चतुर्थे एकविंशतिसहस्राण्येवं पञ्चाशे त्रिच त्वारिंशत्सहस्रसमधिकानि त्रीणि लक्षाणि यावत् , चतुर्थपादविकल्पे प्रथमे शून्यं द्वितीये पञ्चाशत्सहस्रसमधिकानि त्रीणि लक्षाणि तृतीये सप्त लक्षाणि चतुर्थे पञ्चाशत्सहस्राधिकानि दश लक्षाण्येवं शततमे पञ्चाशत्सहस्राधिकषट्चत्वारिंशल्लक्षोपेतास्तिस्र: कोटीर्या वदङ्कान् विन्यस्येत् / ततश्च प्रस्तारो नष्टमुद्दिष्टं सङ्ख्या च पूर्ववदेव विनिर्देश्या / / 15 तथाहि इत्यादि / अत्रापि पूर्ववदेव जगत्यां जातौ मणिमालाप्रभृतीनि षड् वर्ण च्छन्दांस्येव स्वीकर्तव्यानि / तत्रापि त्रिषु द्वाभ्यामेकेस्मिन् समगैरप्यमीभिर्विकल्पाः समुत्थाप्या इति व्यवस्थिते नवत्यधिकनवशतपरिमितात् पदत्रयप्रस्ताराद्विशत्यधिकै कान्नाशीतिशतपरिच्छिन्नात् पदचतुष्टयप्रस्तारात् पूर्व विनिर्दिष्टात् पदपञ्चतयप्रस्ताराच्च विवेच्यमानाः प्रथमद्वितीय चतुर्थेषु पादेषु प्रत्येकं जलधरमालायां पदचतुष्कयोगे पदद्वयस्य द्विरुक्त्या नवत्या प्रभायां 20 तस्मिन्नेवेकस्य पदस्य विभक्त्या दशभिश्च शतम् / 1151022 / 1151033 / 1151044 / 115523 / 115524 / 115532 / 115534 / 115542 / 115543 / 11101023 / 11101024 / 11101032 / 11101034 / 11101042 / 11101043 / 2251033 / 2251044 / 2210533 / 2210544 / 225531 / 225534 / 225541 / 225543 / 135522 / 25 145522 / 315522 / 345522 / 415522 / 435522 / 22101031 / 22101034 / 22101041 / 22101043 / 13101022 / 14101022 / 31101022 / 34101022 / 34101022 / 31101022 / 34101022 / 41101022 / 43101022 / 3351022 / 3351044 / 3310522 / 3310544 / 335521 / 1. तृतीये //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy