SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ 214 कल्पलताविवेके उ 6674 / उ 6687 / 5587 / 1266 / 1966 / 2166 / 2966 / 9166 / 9266 / 5366 / 8366 / 9964 / औपच्छन्दसके तत्रैवैकयोदीच्यवृत्या सह पञ्च / 1163 / 2263 / 5573 / उ 6673 / 9963 / सम्भवन्ति ते पूर्वस्मिन्निव नेष्टाः / ये तु त्रिवपि पादेषु सर्वच्छन्दः स्वकपदविरुक्त्यादिना 5 चतुर्थे वैतालीयौपच्छन्दसकयोरेकपदद्विरुक्त्यादिना च क्रियापदाद्यवश्यंभावे सम्भवन्ति तेऽपि तथैव नेष्टाः / अपरे चतुर्थे पादे आदौ सम्बोधनादग्रतश्च दशमपदसद्भावेन क्रियापदादिविरहितत्वेन च ये विलक्षणास्तद्विकल्पकल्पनाऽप्यायासकरीति समुत्पन्नेषु प्रतिपादविकल्पेषुत्तरोत्तरमाहतेषु प्रयुतं श्लोकतर्णकाः समुत्पयन्ते / प्रस्तारादिपरिज्ञानार्थं च पूर्ववदेव प्रतिपाद विकल्पेष्वधोऽधःक्रमेगाऽग्रतोऽग्रतश्च पङ्क्तिभिर्विन्यस्तेषु प्रथमपादविकल्पे प्रथमे एकं 10 द्वितीये द्वावेवं विंशे विंशतिं पञ्चविंशे वा पञ्चविंशतिं यावत् / द्वितीयपादविकल्पे प्रथमे शून्यं द्वितीये विंशतिं पञ्चविंशतिं वा तृतीये चत्वारिंशतं पञ्चाशतं वा एवं पञ्चविंशे अशीत्यधिकानि चत्वारि शतानि विंशे वा पञ्चसप्तत्यधिकानि तान्येव यावत् / तृतीयपादविकल्पे प्रथमे शून्यं द्वितीये पञ्चशतानि तृतीये सहस्रमेवं पञ्चविंशे द्वादशसहस्राणि यावत् / चतुर्थे प्रथमे शून्यं द्वितीये पञ्चशताऽधिकानि द्वादशसहस्राणि तृतीये पञ्चविंशतिसहस्राण्येवम15 शीतितमे पञ्चशतसमन्वितसप्ताशीतिसहस्राविकं लक्षनवकं यावदङ्कान् विन्यस्येत् / ततश्च प्रस्तारो नष्टमुद्दिष्टं सङ्ख्या च पूर्ववदेव विनिर्देश्या // अत्र हि इत्यादि / 'उत्कृत्यां मौ न्नौ!रः स्लौगिति वसुहरहयविरतं भुजङ्गविजम्भितम् तत्र च समग्रेषु पदयोगेषु समस्तासु जातिषु शिष्टेषु वर्णच्छन्दःसु सर्वेषु मात्राछन्दःसु च परिकल्प्यमानाः स्वल्पा एव वा अनल्पा एव वा विकल्पाः प्रतिपादं समुत्तिष्ठन्त इति 20 जगतीजातिगतानि चन्द्रवर्मप्रभृतीन्यष्टौ वर्णच्छन्दांसि परिग्रहीतव्यानि / तत्राऽप्ययुजि कतिपयैयुजि च पादे समग्रैरप्यमीभिर्विकल्पाः समुत्थाप्या इति प्रतिष्ठिते पदपञ्चकप्रस्ताराच्चत्वारिंशदधिकशतचतुष्टयसमन्वितपञ्चपञ्चाशत्सहस्रपरिच्छिन्नात् पदषटकप्रस्ताराच्च चत्वारिंशदुत्तरशतषट्कपरिकलितद्वाविंशत्सहस्रसमन्वितलक्षत्रयलक्षिताद्विवेच्यमानाः प्रथमे प्रमिताक्षरा सजससैस्तु गणैरिति प्रमिताक्षरायां पदपञ्चकयोगे द्वाभ्यां ननभरकलिता25 गदितोज्ज्वलेल्युज्ज्वलायां तस्मिन्नेवाऽष्टभिः वेदाङ्गैः स्याजलधरमाला, उभाविति जलधरमालायां पदषट्कयोगे षट्त्रिंशता, अथ नवमालिनी यदि न जौभ्यौ' इति नवमालिन्यां पदपञ्चकयोगे चतुर्विंशत्या च विकल्पाः सप्ततिः / 5111098 / 1011598 / 5691011 / 5791011 / 6591011 / 6109511 / 7591011 / 7109511 / 1069511 / 1079511 / 1251034 / 1251043 / 1210534 /
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy