SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ 202 कल्पलताविवेके इत्येका दीर्घा पङ्क्तिः प्रस्तार्यते ततश्च राशौ लिखितस्य षट्कस्य वामतो यः पञ्चकस्तत्सूचितैः पञ्चभिः शेषैः पदैविभक्ते विंशत्युत्तरे शते लब्धायां चतुर्विंशतौ तावद्वारमेव तथैव पञ्चकादयः षट्कस्य पञ्चकचतुष्कत्रिकद्विकैकवर्ज षट्कादयः पञ्चकचतुष्कत्रिकद्विकैककानां च वामत इति द्वितीया पङ्क्तिः / राशौ पञ्चकस्य वामतो यश्चतुष्कस्तत्सूचितैश्चतुर्भिः पदैः विभक्तायां 5 चतुर्विंशतो लब्धेषु षट्सु तावद्वारमेव तथैव चतुष्कादयः पञ्चकस्य पञ्चकत्रिकद्विकैककाश्चतुष्कस्य पञ्चकचतुष्कद्विकैककास्त्रिकस्य पञ्चकचतुष्कत्रिकैकका द्विकस्य पञ्चकचतुष्कत्रिकद्विका एककस्य चतुष्कादयः षट्कस्य षट्कत्रिकद्विकैककाश्चतुष्कस्य षटकचतुष्कद्विकैककास्त्रिकस्य षटकचतुष्कत्रिकैकका द्विकस्य षट्कचतुष्कत्रिकद्विका एककस्य चेत्येवं परिशिष्ट परिशिष्टानामङ्कानां पश्चानुपूर्व्या विन्यासे वामतस्तृतीया पङ्क्तिः / एवं च त्रिकेण सूचितै10 स्त्रिभिः पदैविभक्तेषु षट्सु लब्धे द्वये तावद्वारमेव त्रिकद्विकैककाश्चतुष्कस्य चतुष्कद्विकैक कास्त्रिकस्य चतुष्कत्रिकैकका द्विकस्य / चतुष्कत्रिकद्विका एककस्य त्रिकद्विकैककाः पञ्चकस्य पञ्चकद्विकै ककास्त्रिकस्य चेत्येवं चतुर्थी पङ्क्तिः / द्विकसूचितेन पदद्वयेन विभक्त द्वये लब्धे चैकक एकवारमेव द्विकैकको त्रिकस्य त्रिकैककौ द्विकस्य त्रिकद्विकावेककस्य द्विकैकको चतुष्कस्य चतुष्कैकको द्विकस्य चतुष्कद्विकावेककस्य चेत्येवं पञ्चमी पङ्क्तिः / एकेन च 15 पदेन विभक्ते एकके लब्धे चैकके एकवारमेव एकको द्विकस्य द्विक एककस्य एककस्त्रिकस्य त्रिक एककस्य द्विकस्त्रिकस्य त्रिको द्विकस्य चेत्येवं षष्ठी पङ्क्तिः। प्रस्ताराङ्के पदैर्भक्ते लब्धा एकादयः क्रमात् / न्यस्याऽधोऽधः पुनर्भाज्याः पदैः शेषैस्ततः परम् / / लब्धास्तत्र पुनास्या भाज्या न्यास्याः पुनः पुनः / यावदन्त्यं पदं प्रोक्तः प्रस्तारः सक्रमाक्रमः / / . यदि वेति पक्षे एकादय इत्यस्य स्थाने षट्कादय इत्युच्चारणीयम् / यदा च षड्भ्यः पदेभ्यः पञ्चकयोगः प्रस्तीर्यते तदाऽन्त्यं पदमित्यन्त्यं पदद्वयं प्रतिपत्तव्यम् / तेन हि यो लब्ध एककस्तस्य शेषेणैकेन पदेन भागो न हर्तव्यो न च तल्लब्धस्य न्यासः पञ्चकयोगस्याऽ भीप्सितत्वात् / चतुर्योगादौ त्वन्यं, पदत्रयाद्यवसेयं, तेन हि प्राग्लब्धेष्वेककेषु शिष्यमाणैः 25 पदद्वयादिमिर्भागप्राप्तिरेव नास्तीति / एवमन्यत्राऽपि / ततश्च पदविच्छेदिनीत्यत्र छन्दो भेदादित्युक्तत्वाविंशत्यधिकसप्तशतेभ्यो निर्झर्यमाणास्त्रिंशद्विसदृशाः प्रस्ताराः षड्विंशत्यक्षरायामुत्कृति जाती समुत्पद्यन्ते / 123456 / 123546 / 123564 / 124356 / 142356 / 213456 / 213546 / 213564 / 214356 / 1. स्थान-ग. // 2. द्विकेन //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy