SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ शब्दासारदर्शन द्वौ चत्वार इति द्विगुणद्विगुमाया परिपाट्या तावदका विन्यस्यन्ते यावत् सप्तम्यां यतो चतुःषष्टिः / तथा हि वन्द्या | देवी | पर्वतपुत्री / नित्यं | मधुमधुर | कमलवदना | पुरन्द्रयधिदेवता | स्तुत्या | किन्नरगेया | भक्त्या वरचरित | महिषमथनी जगत्त्रयनायिका | ध्येया | केसरियाना | काम | रणचतुर | रसिकहृदया त्रिलोचनवल्लभा 5 | पूज्या | दर्पणपाणे / नूनं / गुणनिलय | लटभलडिता | सतीषु धुरंधरा प्रस्तारो नष्टमुद्दिष्टं सङ्ख्या ज्ञेया यतिष्वधः / द्विगुणद्विगुणैरकैरेकद्विचतुरादिकैः // तत्र च प्रथमायां यतौ लोष्टे दत्ते एको द्वितीयायां दत्ते प्रश्रमायाश्चोत्सारिते एकः प्रथमायां पुनर्दत्ते द्विकयोगे एक इति द्वौ तृतीयायां ते चैकः प्रथमायां पुनर्दत्ते विकयोगे 10 एको द्वितीयायां च दत्ते प्रथमायाश्चोत्सारिते द्विकयोग एवैकः प्रथमायां पुनर्दत्ते त्रिकथोगे एक इनि चत्वारश्चतुर्थी दत्ते प्राक्तनप्रतित्रयादुत्सारिते चैकः प्रथमायां पुनर्दत्ते विकयोगे एको द्वितीयायां च दत्ते प्रथमायाश्रोत्सारिने द्विकयोग एवैकः प्रथमायां पुनर्दत्ते त्रिकयोग एक इत्यमुना लोष्ट सञ्चारे क्रमेण प्रस्तारः परिज्ञेयः / * सङ्ग्रहश्लोकश्चात्र 15 प्रथमायां यतौ लोष्टे द्वितीयायां द्वये कृते / तृतीयायां द्वये चैवं प्रस्तारः परिकीर्तितः // .. कः प्रथमः को द्वितीयः कस्तृतीयः इत्यादौ पृष्टे यस्य विच्छेदस्याधस्तादेककोऽङ्कः स प्रथमः / यस्य चाऽधो द्विकः स द्वितीयः / ययोश्चाधस्तादेककद्विको तद्योगे तृतीयो यस्य चाऽधश्चतुष्कः स चतुर्थो ययोश्चाधश्चतुष्कैकको तद्योगे पञ्चमो ययोश्चाधश्चतुष्कद्विको 20 तद्योगे षष्ठो येषां चाधश्चतुष्कद्विकैककास्तद्योगे सप्तम इत्यनया रीत्या नष्टं निर्देश्यम् / - सङ्ग्रहश्लोकश्चात्र / क आद्यः को द्वितीयः कस्तृतीयः कश्चतुर्थकः / इत्येवमादिके पृष्टेऽधोऽधोऽक्कैनष्टमादिशेत् // . - वन्द्या देवैः सिद्धर्धी रैरिति कतमो देवी स्तुत्या ध्येया पूज्येति कतमो वन्द्या देवी 25 देवैः स्तुत्या सिद्धैर्येया वीरैः पूज्येति च कतम इत्यादौ पृष्टे वन्या देवैरिति प्रथमो देवी स्तुत्येति द्वितीयो वन्द्या देवी देवैः स्तुत्येति तृतीयः पर्वतपुत्री किन्नरगेयेति चतुर्थो वन्या 1. तृतीयायां दत्ते प्राक्तनयतिद्वयादुत्सारिते म. // 2. सखारक्रमेण म. //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy