SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ शब्दालङ्कारदर्शनम् ताऽत एव लम्भितेति / न किञ्चिदिति / एवंविधेषु शङ्गारादरावसरेषु तामेवाऽयं स्मरतीति मानप्रदर्शनमेवात्र न युक्तमिति सातिशयमन्युसम्भारो व्यङ्ग्यो वचननिषेधस्यैव वाच्यस्य संस्कारकः / यत्र युक्तिं विना व्यङ्ग्योऽर्थस्तात्पर्येण प्रतीयते तत्र तस्य प्राधान्यं यथाएवं वादिनि देवर्षावित्यादौ / पत्युरित्यादौ पुनरुक्तिर्भङ्ग्यास्तीति वाच्यस्य प्राधान्यमिति नानुरणनरूपव्यङ्ग्यध्वनिभ्रमो विधेयः / रसाद्यपेक्षया तु तस्य गुणीभाव एवेति सर्वत्थं 5 विचार्यमिति / एतदेव निर्वाहयन् काव्यात्मत्वं ध्वनेरेव दीपयति / "प्रकारोऽयं गुणीभूतव्यङ्ग्योऽपि ध्वनिरूपताम् / धत्ते रसादितात्पर्यपर्यालोचनया पुनः // " गुणीभूतव्यङ्गयोऽपि काव्यप्रकारो रसभावतात्पर्यपर्यालोचनेन पुन निरेव सम्पद्यते यथाऽत्रैवाऽनन्तरोदाहृते श्लोकद्वये / यथा वा 'दुराराधा राधा सुभग यदनेनापि मृजत ____ स्तवैतत् प्राणेशाजघनवसनेनाश्रु पतितम् / कठोरं स्त्रीचेतस्तदलमुपचारैर्विरम हे, . क्रियात् कल्याणं वो हरिरनुनयेष्वेवमुदितः // " . अकारणकुपिताऽपि पादपतिते मयि न प्रसीदसि अहो दुराराधाऽसि मा रोदीरि- 15 त्युक्तिपूर्वं प्रियतमेऽश्रूणि माजेति इयमस्या अभ्युपगमगर्भोक्तिः / सुभगेति / प्रियया यः स्वसम्भोगभूषणविहीनः क्षणमपि मोक्तुं न पार्यसे / अनेनाऽपीति पश्येदं प्रत्यक्षेणेत्यर्थः / तव च यदेवम् आवृतं यल्लज्जादित्यागेनाऽपि एवं पार्यते / मृजत इति / अनेन हि प्रत्युत स्रोतःसहस्रवाही बाष्पो भवति इयचे त्वं हतचेतनो यन्मां विस्मृत्य तामेव कुपितां मन्यसे / अन्यथा कथमेवं कुर्याः / पतितमिति गत इदानीं रोदनाऽवकाशोऽपीत्यर्थः / यदि तूच्यते 20 इयताऽप्यादरेण किमिति कोपं न मुञ्चसि तत् किं क्रियते कठोरस्वभावं स्त्रीचेतः / स्त्रीति प्रेमाद्ययोगाद्वस्तुमात्रमेतत् तस्य चैष स्वभावः / आत्मनि चैतत् / सुकुमारहृदया योषित इति न किञ्चित् . वज्रसाराधिकमासां हृदयं, यदेवंविधवृत्तान्तसाक्षात्कारेऽपि सहस्रधा न दलति / उपचारैरिति दाक्षिण्यप्रयुक्तैः / अनुनयेष्विति / बहुवचनेन वारंवारमस्य बहु वल्लभस्येयमेव स्थितिरिति सौभाग्यातिशय उक्तः / एवमेष व्यङ्गयार्थसार्थो वाच्यं भूषयति / तत्तु 25 वाच्यं भूषितं सदीया॑विप्रलम्भाङ्गत्वमेतीति / यस्तु त्रिष्वपि श्लोकेषु प्रतीयमानस्यैव रसाङ्गत्वं .. 1. ज्ञानेन // 2. [ तव च ] यदेवम् आवृतमित्यस्य व्याख्यानमिदम् ।-मित्यस्यैव व्या-ग. // 3 स्वया यद्वसनमेवमादृतं, सम्बन्धमात्रविवक्षायामत्र षष्ठी, चो व्याख्यान्तरसमुच्चये // 4. वसनेन // 5. अन्यच्चेत्यर्थः ग. //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy