SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ शब्दालङ्कारदर्शनम् काचिद्रभसात् प्रियतममभिसरन्ती तद्गृहाभिमुखमागच्छता तेनैव हृदयवल्लभेनैवमुपश्लोक्यते अप्रत्यभिज्ञानच्छलेन / अत एवात्मप्रत्यभिज्ञापनार्थमेव नर्मवचनं हआसे इति / अन्यासां च विघ्नं करोषि तव चेप्सितलाभो भविष्यतीति का प्रत्याशा / अत एव मदीयं वा गृहमागच्छ त्वदीयं वा गृहं गच्छाव इत्युभयत्राप्यतात्पर्यादनुभयरूपो वल्लभाभिप्रायश्चाटवात्मा व्यङ्गय इत्येवावतिष्ठते / ____एतदपि न सारम् / न ह्यर्द्धपथसंघटितस्य स्वात्मानमप्रकाशयतः प्रियतमस्य सा तथाभूते मार्गे त्रासनयोग्या / तेनायमत्र भावः / काचिदभिसत्तु प्रस्तुता गृहागतं प्रियतममवलोक्य स्वयं निवृत्ताप्यनिवृत्तेव 'तेनैवमुच्यते / निवर्त्तस्व, किमेतत् , कदाचिद्भवति यद्यहं नागच्छामि / तस्माद् वृथाऽयमुद्यमः / एतत् न जानासि यत् कृष्णपक्षे तदुचितवेषाऽप्यहं निजवक्त्रचन्द्रमसा शुक्लपक्षं करोमीति / न केवलमात्मनो विघ्नं करोषि यावदन्यासा- 10 मप्यास्थां हंसीति सकलदिक्प्रकाशस्त्वया क्रियत इति परमभिलाषस्तैद्गतो व्यज्यत इति / अन्ये तु तटस्थानां सहृदयानामभिसारिकां प्रति इयमुक्तिरित्याहुः / तत्र हताशे इत्याद्यामन्त्रणौचित्यादि युक्तमयुक्तं वेति सहृदया एव प्रमाणम् / / क्वचिदनुभयरूपे वाच्येऽनुभयरूपो यथा णहमुहपसाहिअंगो णिदाघुम्मन्तलोयगो ण तहा / 15 जह णिव्वणाहरो सामलंग दूमेसि मह हिययम् // इति / अत्र खण्डितोपालम्भवचसि / नखमुखप्रसाधिताङ्गो निद्राघूर्णमाननयनो न तथा / यथा निर्बणाधरः श्यामलाङ्ग दुनोषि मे हृदयमिति // [छाया विगतमत्सराया मम न तथा नखपदादिचिह्न भवदङ्गसङ्गि खेदावहं, यथार्द्ध- 20 निष्पन्नसम्भोगतयाऽधरदशनाऽसम्पत्तिरितीर्ध्याकोपगोपनमुपभोगोद्भेदेन कृतम् / वाच्योऽर्थः / तैबलसमुत्थस्तु सहृदयोत्प्रेक्षितोऽत्यन्तवाल्लभ्यान्मुखचुम्बनपर एव तस्यास्त्वं, यत् त्वदधरखण्डनावसरोऽस्या वराक्या न सम्पन्न इति, न केवलं तस्या भवानतिवल्लभो यायद्भवतोऽपि सा सुतरां रोचत इति वयमिदानीं त्वत्प्रेमनिराशाः सञ्जाता इति नायिकाऽभिप्रायो व्यङ्गयः / यथा च कथमवनिप दर्पो यन्निशाताऽसिधारा - दलनगलितमूनों विद्विषां स्वीकृता श्रीः / ननु तव निहतारेरप्यसौ किन्न नीता त्रिदिवमपगताङ्गैर्वल्लभा कीर्त्तिरेभिः / / इति / 1. प्रियेण // 2 नायक // 3. वाच्यार्थबल // 25
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy