SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ . 100 कल्पलताविवेके रवः श्रवणभैरवः स्थगितरोदसीकन्दरः ___कुतोऽद्य समरोदधेरयमभूतपूर्वः पुरः // इदमद्भुते / उत्कृत्तजर्जरपतत्करिकुम्भमुक्त मुक्ताफलोद्दलनवान्तहुताशलेशैः / 5 . अस्मद्धनुर्विसृतसंततबाणजालैर् निःक्षत्रमद्य सकलं भुवनं करोतु // इदं क्रोधाभासे / चञ्चच्चद्धृतावच्युतपिशितलवग्राससंवृद्धगर्दैर् ___ गृधेराबद्धपक्षद्वितयविधुतिभिर्बद्धसान्द्रान्धकारे / वक्रोद्वान्ताः पतन्त्यः स्थमिति शिखिशिखाश्रेणयोऽस्मिन् शिवानाम् अस्रस्रोतस्य जस्रं स्रुतबहलवसावासवित्रे स्वनन्ति // इदं बीभत्साद्भुतरसालङ्कारे / अनया दिशाऽन्यान्यप्युदाहरगानि योज्यानि। रीतिरिता इति / रीतिआतेत्यर्थः / शब्दालङ्कारयुता इति / अत्र क्रोधग्रहणं रौद्रक्रोधाभासरौद्राभासबीभत्सानामुलक्षणार्थतया व्याख्येयम् / जातिग्रहणेन च यथासङ्ख्यमुपलक्ष्यते। वीराभैः इति वीराभासैरित्यर्थः / इत्यर्थगुणाः / 15 इति कल्पपल्लवशेषे कल्पलताविवेके गुणविवेचनो नाम द्वितीयः परिच्छेदः /
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy