SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ कल्पलताविवेके तदेव नागरेषु ग्राम्यम् / एवं कुलजेषु परिभवसहत्वादिको व्यवहारः असौम्य आकारः विकृतो वेषः वितथं वचनमनुचितानि / देवेषु च ये व्यवहारास्ते दैत्यादिष्वनुचिताः। पुरुषेषु सूदवर्जमनपाकादिर्व्यवहारः स्थूलस्तनं श्मश्रुरहितं च रूपं रक्तं वासः काञ्च्यादिकं चाभरणं वेषः सलीलमविस्पष्टं च वचनमनुचितम् / स्त्रीषु त्वेतदेवोचितम् / छान्दसेषु द्यूतमेव 5 व्यवहारः सुकुमारं रूपं सरागं परिधानं वेषः सललितं वचनमनुचितम् / पण्डितेष्वशास्त्रको व्यवहारः सव्याधि वपुर्माल्यादिधारणं वेषः असंस्कृतं वचनमनुचितानि / मूर्खेषु तान्येवोचितानि / ईश्वरेषु दानोपभोगवर्जितो व्यवहारः दुःस्पर्श रूपं मलिनवस्त्रादिको वेषो दीनं वचनमनुचितानि / द्रमकेषु तान्येवोचितानि / वृद्धेषु विषयसेवा व्यवहारः इन्द्रियपाटवं रूपं कुण्डलादिधारणं वेषः सललितं वचनमनुचितानि / तरुणेषु तूचितान्येव / राज्ञां सक्रोध10 लोभादिको व्यवहारो निर्लक्षणं रूपं कुण्डलादिरहितो वेषः परुषं दीनं वचनमनुचितम् / एवं पात्रेषु भीमसेनस्य यानि व्यवहाराकारवेषवचनानि उचितानि तान्येव युधिष्ठिरे ग्राम्याणि / अत्रैव दिक्प्रदर्शनार्थमाह- प्रागल्भ्यम इति / कन्याशब्देनात्र नवोढा लक्ष्यते / तासां वैयात्यमनुचितम् / यत्र हि प्रेमान्योन्यं वृद्धं तत्रैतदुचितम् / यास्तु नवोढास्तासां नायकस्योपरि न विश्वासो भवतीति लज्जैव तासां भूषणम् / तद्यथा व्याहृता प्रतिवचो न सन्दधे गन्तुमैच्छदवलम्बितांशुका। सेवते स्म शयनं पराङ्मुखी सा तथापि रतये पिनाकिनः / वेश्यानां पण्यस्त्रीणामकृत्रिमं मौग्थ्यमनुचितम् / इयं हि तासां चेष्टा / 20 उपचरिताप्यतिमात्रं प्रकटवधूः क्षीणसंपदः पुंसः / पातयति दृशं व्रजतः स्पृहया परिधानमात्रेऽपि // यत्तु धनाद्याकर्षणार्थं सव्याजमधाष्टयं तदुचितमेव / ग्रामेयकाणां वैदग्ध्यमनुचितम् / . अयं हि तेषां व्यवहारः / ग्राम्याः स्मः शिक्षिता वप्तुं गोधूमं चणकं यवान् / 25 शालिं षष्टिकमिद्धं च विद्याऽस्माकं कुतोऽपरा // कुलजानां धूर्ततानुचिता / इदं हि तेषां स्वरूपम् / अयं बन्धुः परो वेति गणना लघुचेतसाम् / उदारचरितानां तु वसुधैव कुटुम्बकम् / /
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy