SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ कल्पलताविवेके यथा च टव टव टव त्ति पडियं वासं सोऊण तुंबिवत्तेसु / .. रुणं पैहुत्तरणरणयणिब्भरं पहियजायाए / - यथा च 5 ता किं पि किं पिता कह वि कह वि अव्वो निमीलियच्छीहिं / - कडुओसहं व पिज्जइ अहरो थेरस्स तरुणीहिं / / - नन्वेकस्मिन्नर्थे यदसकृत् पदं तत्पर्यायो वा प्रयुज्यते तत्पुनरुक्तमुच्यते, न त्वर्थान्तरमभिधातुम् , अतश्च तत्राधिक्यदोषाशकैव नास्तीति किमेतेनापवादेन / तथा वीप्सायां यत् पुनः प्रयुज्यते तस्य वीप्सैव प्रतिपाद्या, न ह्यकृते द्वित्वे सा प्रतीयते ग्रामो रमणीय इति / 10 तथा यत् पदं लोकप्रसिद्ध कलकलरणरणादिकं तत्ताडगेवार्थस्य वाचकम् / अपुनरुक्तं हि विवक्षितार्थानभिधायकमेव स्यादित्येतदप्यनधिकमिति सर्वमेतद्वाक्यमनर्थकमेव / अत्राहुः केचित / अयमभिप्रायोऽत्र / कवेरनेकस्मिन्नर्थे प्रतिपाद्येऽनेकार्थमेकमेव पदं प्रयोज्यमिति / दृष्टा ह्यनेकार्थस्य पदस्य सकृत्प्रयुक्तस्यानेकार्थप्रतिपादने शक्तिः / यथा 15 प्रदीप इव निर्वाणे देव दैत्यकुलेऽधुना / ___ कृष्णस्य तिमिरस्येव प्रसरः केन वार्यते // अत्र हि निर्वाण इत्यनेन दैत्यकुलं बाणासुररहितं प्रदीपश्च शान्त उच्यते। कृष्णशब्देन च वासुदेवः स्वातन्त्र्येण कार्यगुणयुक्तं च तिमिरं प्रतिपाद्यते। अतश्चान्यत्रापि तस्य तत्पर्यायस्य वा पुनः प्रयोगे पौनरुक्त्यमाशङ्केतैव / वीप्सायामपि जातिपदार्थपक्षे 20 पौनरुक्त्यं कश्चित् सम्भावयेदेव / जातौ पदार्थे सकृत्प्रयुक्तेनैव शब्देनाशेषपदार्थावगतिर्भवति / 'यथा गौर्न हन्तव्येति / प्रसिद्धेऽपि पदे यः केवलस्यार्थः स एव कचिद् द्विरुक्तस्य दृश्यते। यथा ___ अणुदियससयाभोया जह जह थगया विणेति बालाण / ... तह तह लद्वावासो व्व वम्महो हिययमाविसइ / 25, मानिनीजनविलोचनपातानुष्णबाष्पकलुषानुपगृह्णन् / / मन्दमन्दमुदितः प्रययौ खं भीत भीत इव शीतमयूखः // . ... धाटयलचितयथोचितभूमौ निर्दयं विलुलितालकमाल्ये / मानिनीरतविधौ कुसुमेधुर्मत्त मत्त इव विभ्रममाप // ... 1 वर्षम् // 2. तुम्बीपत्रेषु // 3. प्राप्त- // 4. ता वा क-ख //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy