SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ रणद्वारादीनि पूर्वरङ्गस्याङ्गानि प्रदर्शयति / 35 13 अङ्गानि प्रदर्य तेषां लक्षणानां प्रदर्शनम् / 36 13 दक्षिणादिवृत्तीनां प्रदर्शनम् / पुष्कराध्यायस्थप्रमाणानां प्रदर्शनम् / अन्तर्जवनिकाबहिर्जवनिकानां लक्षणानि / इदानीमाश्रावणादीनां प्रयोजनमाह / 'अलब्धमिच्छेद् दण्डेन' इत्यादि स्मृतिवचनप्रतिपादनाय बृहत्कथान्तर्गता वासघ दत्ताकथावतारिता / विष्णुगुप्तेन पञ्चभिर्हेतुभिर्गुणाढयस्य गम्भीराभिप्रायवख्यापन व्यर्थतां नीतं, समाहितं च / प्रायेण दुर्बोधत्वात् तर्कशास्त्रस्य, तत्र प्रवेशनार्थ हेतुन्यायलवसमुच्चयप्रदर्शन, न तु ___सुगतदर्शनपक्षपातेन / तत्र काव्यमार्गानुपाति तर्कवस्तु नातीत्र चेतसः खेदकरं भवति इति प्रदर्शयति प्रथम लीढमधवः इति / सर्वतकमागोनुवर्तेनपरः काव्यप्रवाहः इति स्वयमेव दर्शयति न स शब्दः इति / यथा सर्वेषां शब्दानामर्थानां कलानां च काव्येषूपयोगः, तद्वत् सर्वन्यायानामिति वाक्यार्थस्य दीपकालङ्कारेण लक्षणम् , 'अहो भारो महान् कवेः' इत्यादिना। 45 17 सम्प्रति प्रस्तुतस्यानुसरणम् , सन्धादयः इति / भावव्याप्तिविपर्ययेण अभावव्याप्तिप्रदर्शनम् / सौगतदृष्टया भामहेन पराानुमाने व्यवयवं वाक्यं प्रदर्शितं, धर्मकीर्तिना च द्वयवयवमेव, ... अनेन. तु आचार्यदिङ्नागमतानुसारेण व्यवयववाक्यमेव प्रादर्शि इति प्रकटनम् / 46 15 प्रत्यक्षानुमानयोविषयद्वारकभेदमुपदश्य लक्षणमेदसन्दर्शनार्थ प्रत्यक्षस्य लक्षणम् , प्रत्यक्षम् इति प्रदर्शितम् / सौत्रान्तिक-योगाचार-माध्यमिकमतानुयायि दिङ्नागोक्तलक्षण निरूप्य वैभाषिकमतानुसारि . वसुबन्धूतलक्षण प्रत्यक्षस्य प्रदर्शयति 'ततोऽर्थाद्' इति / सौत्रान्तिका भिमतग्राह्यग्राहकभावनिराकरणम् / 48 12 योगाचारमतोपन्यसनम् / 50 20 अनुमानलक्षणप्रदर्शनम् / 52 3 केषाश्चिद् मते प्रमाणलक्षणम् / 55 1 प्रतिज्ञाया दोषदर्शनम् / हेत्वाभासप्रतिपादनम् / दृष्टान्तदर्शनम् / 61 18 कथा-जातिच्छलादीनां प्रदर्शनम् / 63 2 कथाविषये सौगतमतम् , नैयायिकानां मते जातिलक्षणं, छललक्षणं, अनुमानस्य सविस्तर वर्णनं च / 55 19 6. 3
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy