SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ 64] काव्यशिक्षा ररुन्धतीव महामुनेः, हंसमयीव गतिषु, परपुष्टमयीवालापेषु, चक्रवाकीमयीव पतिप्रेम्णि, प्रावृण्मयीव पयोधरोन्नतौ, मदिरामयीव विलासेषु, निधिमयीवार्थसञ्चयेषु, वसुधारामयीव प्रसाददानेषु, कमलमयीव कोशसङ्ग्रहेषु, कुसुममयीव फलदानेषु, संध्यामयीव वन्द्यत्वे, चन्द्रमयीव निरुष्मत्वे, दर्पणमयीव प्रतिपाणिग्रहणेषु, सामुद्रमयीव पर5 चित्तज्ञानेषु, परमात्ममयीव व्याप्तिषु, स्मृतिमयीव पुण्यवृत्तिषु, मधुमयीव संमाषणेषु, अमृतमयीव तृष्यत्सु, दृ(वृ)ष्टिमयीव भृत्येषु, निवृ()त्तिमयीव सखीषु, वेतसमयीव गुरुषु, गोत्रवृद्धिरिव विलासानां, प्रायश्चित्तशुद्धिरिव स्त्रीत्वस्य, आज्ञासिद्धिरिव मकरध्वजस्य, व्युत्थानबुद्धिरिव रूपस्य, दिष्टवृद्धिरिव रतेः, मनोरथसिद्धिरिव रामणीयकस्य, दैवसंपत्ति रिव लावण्यस्य, वंशोत्पत्तिरिवानुरागस्य, वरप्राप्तिरिव सौभाग्यस्य, उत्पत्तिभूमिरिव कान्तः, 10 सर्गसमाप्तिरिख सौन्दर्यस्य, आयतिरिव यौवनस्य, अनभ्रवृष्टिवि वैदग्ध्यस्य, अयशः प्रमृष्टिरिव लक्ष्म्याः , यशःपुष्टिरिव चारित्रस्य, हृदयशुद्धिरिव धर्मस्य, तुष्टिरिव सौहार्दस्य, रूपपरमाणुसृष्टिरिव प्रजापतेः, शमस्यापि शान्तिरिव, विनयस्यापि विनीतिरिव, आभिजात्यस्याप्यभिजातिरिव, संयमस्यापि संयतिरिव, धैर्यस्य धृतिरिव, [विभ्रमस्यापि विभ्रान्तिरिख यशोवती नाम महादेवी प्राणानां प्रणयस्य विस्रम्भस्य 15 धर्मस्य सुखस्य च भूमिरभूत् / [हर्षचरिते चतुर्थोच्छ्वासे / ] शनैः शनैश्चास्याः सर्वप्रजापुण्यैरिव परिगृहीता भूयोऽप्यापाण्डुतामङ्गयष्टिजगाम / गर्भारम्भेण श्यामायमानचारुचूचुकचूलिकौ चक्रवर्तिनः पातुं मुद्रिताविव पयोधरकलशौ बभार [उरःस्थलेन] / स्तन्यार्थमानननिहिता दुग्धनदीव दीर्घस्निग्धधवला 20 माधुर्यमधत्त दृष्टिः / सकलमङ्गलगणाधिष्ठितगात्रगरिम्णेव गतिरमन्दायत / मन्दं मन्दं सञ्चरन्त्या निर्मल[मणि]कुटिमनिमग्नप्रतिबिम्बनिभेन गृहीतपादपल्लवा पूर्वसेवामिवारेभे पृथिव्यस्याः / दिवसमधिशयानायाः शयनीयमपाश्रयपत्रभङ्गपुत्रिकाप्रतिमा विमलकपोलोदरगता प्रसवसमयं प्रतिपालयन्ती लक्ष्मीरिवालक्ष्यत / क्षपासु सौधशिखराग्रगताया गर्भोन्माथमुक्तांशुके स्तनमण्डले संक्रान्तमुडुपतिमण्डलमुपरि गर्भस्य श्वेतातपत्रमिव केनापि धार्यमा25 णमदृश्यत / सुप्तया वासभवने चित्रभित्तिचामरग्राहिण्योऽपि चामराणि चालयांचक्रुः / स्वप्नेषु करविधृतकमलिनीपलाशपुटसलिलैश्चतुर्भिरपि दिक्करिभिरक्रियताभिषेकः / प्रतिबुध्यमानायाश्च चन्द्रशालिकाशालभञ्जिकापरिजनो[ऽपि] जयशब्दमसकृदजनयत् / परिजनाह्वानेष्वादिशत्यशरीरा वाचो निश्चेरुः / क्रीडायामपि नासहताज्ञाभङ्गम् / अपि च चतुर्णामपि महार्णवानामेकीकृतेनाम्भसा स्नातुं वाञ्छा बभूव / वेला[वन]लतागृहोदरपुलिन१. अतः परं पत्रे नष्टे हर्षचरितादुद्धृतानि पदानि /
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy