________________ लोककौशस्वपरिच्छेदः। [57 चित्रपरिचयो यथा अतथ्यान्यपि तथ्यानि दर्शयन्ति विचक्षणाः / समे निम्नोन्नतानीव चित्रकर्मविदो जनाः // 46 // व्यासस्य देशपरिचयो यथा भोजैर्भञ्जमभीरुभिर्विलुलितं व्यामीलितं मालवै मद्रविद्रुतमेव यानमसकृदन्त्रैरधो मागधैः / वङ्गानामभिमन्युकङ्कणरवैाते पुरःसूचिते मीनैः संकुचितं परस्परधृतै रन्ध्रमन्त्रैः स्थितम् // 47 // वृक्षपरिचयो यथा जम्बूलिम्बकदम्बनिम्बबकुलैर्लक्षाक्षभल्लातक___ द्राक्षार्किशुककर्णिकारकदलीजम्बीरकोदुम्बरैः / सा सन्तानकबिल्वतिल्वतिलकश्लेष्मातकारग्वधे न्यग्रोधार्जुनशातनाशनवनश्यामान् ददर्शाश्रमान् // 48 // वनेचरपरिचयो यया वामस्कन्धनिष्पन्न(षण्ण)शार्ङ्गकुटिलप्रान्तार्पिताधोमुख स्यन्दच्छोणितलम्बमानशशकान् पाणिस्खलच्चामरान् / ज्यान्तप्रोतकपोतपोतनिपतद्रक्ताक्तभूमितटान् साऽपश्यत् करिकुम्भभेदजनिताक्रन्दान् पुलिन्दान् पुरः // 49 // [क्षमेन्द्रस्य / ] 20 भक्तिपरिचयो यथा बाल्यादेव निरर्गलप्रणयिनी भक्तिर्मवानीपतौ __ जन्माभ्यासविकासवासितमनःसंवाससंवादिनी / प्रायः प्राक्तनकर्मनिर्मितमहामोहप्ररोहापहा __ भव्यानां भवभीतिभञ्जनसखी संजायते सन्मतिः // 50 // 25 विवेकपरिचयो यथा-- आशापाशविमुक्तियुक्तममलं सन्तोषमान्य मनः सेवायासविवर्जितं विहरणं मायाविहीनं वचः / 1. कारस्कर' इति पठितव्यम् /