SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ 50) काव्यशिक्षा अथ ताला: तालश्चञ्चत्पुटः पूर्वं ततश्चावपुटाभिधः / पिता पुत्रक चैव संपक्वेष्टाकनामकः // 26 // उद्घट्टश्चादितालश्च द्वितीयोऽकुडकवकः / मट्टश्च प्रतिमट्टश्च कङ्कालः प्रतितालकः // 27 // गारुकिश्चच्चरी क्रीडा त्रिभङ्गिश्चैकतालिका / जयश्री जलतालश्च श्रीरङ्गो रङ्गभूषगः // 28 // पार्वती लोचनः सोमकीर्तिश्च जयमङ्गलः / सिंहविक्रीडितः सिंहनन्दनो वीरविक्रमः // 29 // मुकुन्दो मल्लिकामोदः श्रीनन्दन-चतुर्मुखौ / प्रतापशेखरः सोमवल्लभो दर्पणो रतिः // 30 // जम्पाभिनन्दो नान्दी च तुरङ्गगति-मन्मथौ / गजेन्द्रगति-लक्ष्मीशौ द्विचत्वारिंशदित्यमी // 31 // [इति] तालनामानि / चतुःषष्टियाँगिन्यः -वहुडी वाली कविली कुमारी कागी जलहरी सीयली नीलकण्ठ(ण्ठी) पारसी दूनत्री शङ्करा पिङ्गला अनङ्गसीहा दाहूलार श्रीचर्या नन्दा श्रीमङ्गला श्रीसिद्धा श्रीईसार्वा श्रीमकरा अमरा सनसा मनसा विषहरा अलोभी अग्रीव वस्त्रकुमारि(री) धवलकुरुदा भिम्भला सङ्कारिणी जालामालिनी महलछि(छी) दाहना रसा मरसा क्रदला माणिक्या कालिका हरसिद्धि बाइणि(णी) कोसला मयूरती अभकुमारी 20 जया विजया नेता विनेता भेलषी महामाया आशापुरा एकल्लवीरी ईश्वरी पिप्पला ऊ विंझवासिणि(णी) हिडम्ब शूनरेखा जालिन्धरी स्वसीपली हिवपाडसी हिवपतङ्गी हिमशालिनी हिमेश्वरी महलव 64 // पीठ-अहूठ कोलापुरु उडियाणु जालिन्धरु कामरु अर्द्ध / मातरः ७–ब्रह्माणी माहेश्वरी कौमारी वैष्णवी वाराही ऐन्द्राणी चामुण्डा / ऋषयः–मरीच-काश्यप- आत्रेय-भृगु- नारद- गालव- वशिष्ठ- कण्व- जाबालिविश्वामित्र-कपिष्ठल-पुलस्त्य-पुलह-अगस्त्य-विश्वावसु- पारासरु- गर्ग- शाण्डिल्य- कौण्डिन्यप्रभृतिलौकिकऋषयः /
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy