________________ 46] काव्यशिक्षा (4) लक्षणलक्षणा यथा-कुन्ताः प्रविशन्ति / (5) शुद्धलक्षणा यथा-गौर्वाहीकः / केषाञ्चिन्मते सारोपेति नामा (6) साध्यवसानिका यथा-गौरेवायम् / षट् पुत्राः औरसो धर्मपत्नीजस्तत्समः पुत्रिकासुतः / क्षेत्रजः क्षेत्रजातश्च स्वगोत्रेणेतरेण वा // 5 // सप्ताङ्गं राज्यम्-- स्वामी जनपदोऽमात्यो दुर्ग कोशो बलं सुहृत् / परस्परोपकारीदं सप्ताङ्गं राज्यमुच्यते // 6 // सप्तधा कीर्तिः– दान-पुर(ण्य)-विद्वज्जन-वक्तृत्व-काव्य-वर्तन-शौर्यादिभिः / सप्तविधमुत्तमत्वम्-वयोरूपपदज्ञानशीलप्रयोगपर्यन्तं चेति / सप्त नयाः—नैगम-संग्रह10 व्यवहार-ऋजुसूत्र-शब्द-समभिरूढ-एवंभूतनामानः / सप्तविधं सौख्यम्-धृता पत्नी, भाण्डपदातिः, मुण्डितं शीर्षमित्यादि / सप्त भुवनानि तद्यथा भुवनानि निबध्नीयात् त्रीगि सप्त चतुर्दश इति / सप्त वाराः—आदित्याद्याः, समुद्रा वा, ऋषयः-भृगृ-अत्रि-अङ्गिरस(स)-कुत्सवि(व)शिष्ठ-गौतम-भरद्वाजभेदैः / सप्तविधा प्राप्ति:-'दाने ज्ञाने जले कामे विज्ञाने पात्र15 सङ्ग्रहे' सर्वज्ञतेति / सप्त क्षेत्री—चतुर्विधसंध-चैत्य-बिम्ब-पुस्तकैः / भयानि-इहलोक परलोकाकस्मिकादीनि / पौर-ज(जा)नपद-योधानामनुग्रहः, गुप्तिरक्षणेष्वप्रमादः, तुलाभाण्डसमानवृत्तिः, उचितप्रवृत्तिः, अनुचितनिवृत्तिः इति सप्त प्रशमनानि / अष्ट द्वीपाः, समुद्राः, मङ्गलानि-दर्पणादीनि, प्रवचनमातरः, कर्माणि, कुलपर्वता वा ब्रह्माष्टौ श्रुतयः / अष्टविधमभिमानलक्षणम्-ज्ञाने दाने धर्मऽर्थे कामे बले 20 शत्रुघाते समारम्भे / अष्ट स्वर्णगुणाः—विषघात-रसायन-मङ्गलार्थ-विनय-प्रदक्षिणावर्त्तगुरुका-दग्धकुक्षिः / पयोगुणाः सुगन्धि अ(सु)व्यक्तरसं तृष्णाघ्नं शुचि शीतलम् / स्वच्छं [च] लघु हृद्यं च पयसोऽष्टौ गुणाः स्मृताः // 7 // रुद्रमूर्तयः—क्षिति-जल-पवन-हुताशन-यजमान-आकाश-सोम-सूर्याः / अष्टौ. 25 नार्योऽगम्याः--स्वगोत्रजा गुरुपत्नी मित्रभार्या वर्गाधिका प्रव्रजिता कुमारी पुत्रवधूः लघुभ्रातृवधूश्चेति / अष्टौ त्याज्या नराः --मूर्खः शठः क्लीबः निघृणः व्यसनी अतिशोभी गर्वितः निष्ठुरश्चेति / अष्टविधं विदग्धानां सुरतावसानम्--आलिङ्गनं चुम्बनं धावनं केशोद्धरणं रागादिवेशनं सीत्कारादिमुञ्चनं नखस्पर्शनं मृदुकुट्टनं चेति / बुद्धिगुणाः