SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ 38] काव्यशिक्षा रजति–रज रागे भू० / रज्यति-रज रागे दि० / राजते— राज़ दीप्तौ भू०। निषेधति–षिधू गत्यां भू० / सेधति--षिधू शास्त्रे भू० / सिध्यति—षिधु संराद्धौ दि०। सहते--- षह मर्षणे भू० / सहति—चु० / उत्साहयति—स एव / द्रियते-दृङ् आदरे तु० / दरति --अरण्यगुणे, दृ भये भू० / दृणाति-द विदारणे क्रया० / _____ जोडयति—जुड संचूर्ण-प्रेरणयोः चु० / जुडति-जुड थुड गतौ तु० / जोडति–जुड(?) सम्बन्धे भू० / 10 अनाति-अश भोजने क्रया० / अश्नुते--अशू व्याप्ती स्वा० / असतिअस दीप्त्या० भू० / नयते-नय रक्षणे भू०। नयते—णीङ् प्रापणे उभ० / नृणाति--न नये क्रया। विच्छायति-गुपूवत् / विच्छयति–विच्छरयं गत्यर्थं चु० / विच्छति स एव / 15 राध्नोति-राध साध० स्वा० / रध्यति-रध हिं० दि० / राध्यति—राध साध सं० दि०। ____सते-स्रंस भ्रंस अवलं. भू० / भ्रश्यति-[भ्रंशु अधःपतने] दि० / भृशायते—यिः। . शाडते-शाड श्ला० भू० / शलते--शल चलने भू० / शलति--शल 20 श्वल आशु० भू०। स्तम्भते—ष्टभि स्कभि० भू० / स्तभ्नाति--स्तम्भ सौत्रो धातुः क्रया० / स्तभ्नोति—[स्वा०] / स्तोभते—स्तुभ स्तम्भे भू० / स्तुभ्नाति—क्रया० / स्तुभ्नोति—स्वा० / ] विष्कम्भते-ष्टभि स्कभि० क्रया० / विष्कम्नाति-[क्रया०] / 25 श्लिष्यति-श्लिष आलिङ्गने दि० / श्लेषति--उषु श्रिषु श्लिषु० भू० / श्लेषयति—चु०। द्रुह्यति–दुह जि० दि० / दोहति–तुहिर दुहिर् अर्दने भूः / दोग्धि-दुह प्रपणे अ० /
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy