SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ - काव्यशिक्षा तत्र जातेर्यथा—नदीषु [प]अनीलोत्पलादीनां, जलासयमात्रेऽपि हंसादीनां, यत्र [त ]त्र पर्वते सुवर्णरत्नादीनां च / ... ... .... ... ... द्रव्यस्य यथा—तमसि मुष्टिग्राह्यत्वस्य सूचीमेदस्य क, [ज्योत्स्नायां च कुम्भोपवाह्यत्वादेः / गुणस्य यथा—यशो.. हासा]दौ शौक्लयस्य, ..अयशः . पापादौ कार्ण्यस्य, क्रोधानुरागयो रक्तत्वस्य / क्रियाया यथा- [चकोरेषु चन्द्रिकापालस्य, अनामिकुमेषु निशि] भिन्नतटाश्रयणस्य / नियमः-- नियमो जात्यादेरेव / जातेथा समुद्रेष्वेव मकसः, ताम्रपामेव मुक्ताः / द्रव्यस्य यथा-मलाय एव चन्दनस्थानम् , हिमक्येक भूर्जसमुत्पत्तिः / गुणस्य यथा-सामान्योपादाने माणिक्यानां शोणि(ण)तैव, पुष्पाणां शुक्लतैव, मेघानां कृष्णतैव / 15 क्रियाया यथा-कोकिलरुतं वसन्त एव, मयूराणां वर्षास्वेव विरुतं नृत्यं च / ___अथवा नियमः कविसमयः / यथा-शुक्कगौरयोः, कृष्णनीलयोः, कृष्णश्यामयोः / पीतरक्तयोः, चन्द्रे शशमृगयोः, कामकेतने मकरमत्स्ययोः, अत्रिनेत्रसमुद्रसमुद्भवयोश्चन्द्रयोः, द्वादशानामप्यादित्यानां, कमलासम्पदोः, क्षीरक्षारसमुद्रयोः, दैत्यदानवासुराणां चैक्यम् / चक्षुरादेरनेकवर्णोपवर्णनम् , बहुकालजन्मनोऽपि शिवचन्द्रमसो बालत्वम् , 20 कामस्य मूर्तत्वि]ममूर्त्तत्वं चेति / . .. पस्वित्यं पूर्वमेव तोयधिप्रभृतौ पदम् / .. परन्तु वाडवान्यादौ गीर्वाणादौ न किश्चन // 28 // स्युरुत्तरपदे व्याधपुङ्गवर्षभपुङ्गवाः / / सिंहशार्दूलनागाश्च कुञ्जरश्च मतल्लिका // 29 // 25. प्रकाण्डादयश्च // पर्वोपरागं विना निशि स्नानं निषिद्धम् / दर्शनिनां विवाह करणम् / वचधातुः(तोः) पुरतोऽन्तेरप्रयोगः / सुमनः-अप्सरः-गोधा-यूकादयः शब्दा बहुवचनान्ताः / आदित्यो दृश्यते इति प्राकृतं न कार्यम् / यच्छब्द-तच्छन्दयो. पद्ये. संधिर्यथा --
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy