SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ रसभावनिरूपणपरिच्छेदः / शृङ्गारमाह स्त्रीपुंसमाल्यादिविभावा जुगुप्सालस्यौग्यवर्जव्यभिचारिका रतिः संभोगविप्रलम्भात्मा शृङ्गारः / [ सू०३ ] स च कोटिधा परस्परावि(व)लोकनादिभिः, तद्यथा--- वक्त्रं चन्द्रविला(? का)सि पङ्कजपरीहासक्षमे लोचने वर्णः स्वर्णमलंकरिष्णुरलिनीजिष्णुः कचानां चयः / वक्षोजाविभकुम्भविभ्रमहरौ गुर्वी नितम्बस्थली वाचं(चां, मार्दवमुज्ज्वलं युवतिषु स्वाभाविकं मण्डनम् // 4 // [ सुभाषितरत्नभाण्डागारे / ] देव-मुनि-गुरु नृपविषया तु भाव एव / देवविषया यथा त्वं माता त्वं पिता बन्धुस्त्वं स्वामी त्वं च मे गुरुः / त्वमेव जगदानन्द जीवितं जीवितेश्वरः // 5 // तथा रावण-सीतयोरत्याभासः, अनौचित्यात् / [ तत्र संभोगमाह सुखमयधृत्यादिव्यभिचारी रोमाञ्चायनुभावः संभोगः / [सू० 4 ] यथा—दृष्ट्वैकासनसंगते प्रियतमे पश्चादुपेत्यादरा देकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः / ईषद्वक्रितकन्धरः सपुलकः प्रेमोल्लसन्मानसा 20 मन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति // 6 // [अमरुशतक-श्लो० 19 ] 15 विप्रलम्भमाह शङ्कादिव्यभिचारी संतापाद्यनुभावोऽभिलाषमानप्रवासशापेारूपो विप्रलम्भः / [सू० 5]
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy