SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ 122 ] काव्यशिक्षा सह संबन्ध-सादृश्य-योगपद्य-समृद्धिषु / ननु च प्रश्ने दुष्टोक्तौ [ सम्यग्वादे स्तुतावपि ] // 124 // अथ त्रिस्वराः-- अपष्ठु चारौ निर्दोषे किमुत प्रश्न-वादयोः / विकल्पेऽतिशये चापि पुरस्तात् प्रथमेऽग्रतः // 125 / / [ पूर्वस्यां च पुरार्थे ] चाभीक्ष्णं शीघ्र-प्रकषयोः / पौनःपुन्ये सन्तते च साम्प्रतं तूचितेऽधुना // 126 // समया निकषे(षा) चान्तर्निकटे चान्तरा [ पुनः ] / विनार्थे सन्निधौ मध्येऽभितोऽभिमुख-काययोः // 127 / / अहहेत्यदभुते खेदे[ऽन्तरेणान्तर्विनार्थयोः ] / [ चतुःस्वरा:-] अहोबतानुकम्पायां खेदा-ऽऽमन्त्रणयोरपि // 128 // इत्यव्ययार्थः' [षष्ठः] काण्डः। ___ (7) मूलाक्षरार्थकाण्डः। कः........................................ / खमिन्द्रिये नगरे]...................॥१२९॥ .. (8) [अन्त्याक्षरवर्गकाण्डः / x [चच०] मलिम्लु]चोऽनिले चौरे जलशुचिर्जलौकसे / 20 [ चप०] रतनारीच इत्येष कथितो रतिवल्लभे // 130 // छद्वि०- अच्छः स्फटिक-भल्लूक-निर्मलेष्वच्छमव्ययम् / आभिमुख्येऽथ कच्छः स्यात् म्लेच्छ: पापरते मतः // 131 // [जैकम्] - जूराकाशे सरस्वत्यां पिशाच्या जवनेऽपि च / [जद्वि०]- अजो हरौ हरे कामे विधौ छागे रघोः सुते // 132 // 1. प्रतौ तु 'इत्यनेकार्थः' इति पाठः / 2. कोशे 'कः' 'कम्' इति शब्दयोरनेकार्था दत्ताः / अत्र तु कथमप्यध्याहृताः / 3. अतः परं ग्रन्थस्य पत्रं नष्टम् /
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy