________________ 10 5. अनेकार्थशब्दसंग्रहपरिच्छेदः / (1) एकाक्षरकाण्डः। [अत्र ग्रन्थस्य पत्रे विनष्टे, अयं काण्डो लुप्तः / ] (2) द्वयक्षरकाण्डः [ नष्टे पत्रे, अस्य काण्डस्य कश्चिदारम्भिकोंऽशो लुप्तः / ततः परम्-] [नागो ] मतङ्गजे सर्पे पुन्नागे नागकेसरे / क्रूराचारे नागदन्ते मुस्तके वारिदेऽपि च // 1 // फल्गुः काकोदुम्बरिकावृक्षे निरर्थकेऽपि च / भगोऽर्क-ज्ञान-माहात्म्य-यशो-वैराग्य-मुक्तिषु // 2 // रूप-वीर्य-प्रयत्नेच्छा-श्री-धनैश्वर्य-योनिषु / राज्ये वेश्याभृतौ भोगः सुखे च सर्पविग्रहे // 3 // पालना-ऽभ्यवहारे च फणेऽष्टासु निगद्यते / / मार्गों मृगमदे मासे सौम्य:ऽन्वेषणे पथि // 4 // मृगः कुरङ्गे याच्ञायां मृगयायां गजान्तरे / पशौ नक्षत्रभेदे च मृगी तु वनितान्तरे // 5 // अलब्धलाभे सङ्गत्यां कार्मण-ध्यान-युक्तिषु / वपुः-स्थैर्य-प्रयोगेषु सन्नाहे भेषजे धने // 6 // विष्कम्भादावुपाये च योगो विस्रम्भघातिने(नि)। नृत्य युद्धक्षितौ रङ्गो रागः स्याल्लोहितादिषु // 7 // गान्धारादौ च क्लेशाद्येऽनुरागे मत्सरे नृपे / वङ्गः कर्पासे वृन्ताके बङ्गा जनपदान्तरे // 8 // रय-प्रवाहयोर्वेगः शृङ्गं चिह्न-विषाणयोः / क्रीडाम्बुयन्त्रे शिखरे प्रभुत्वोत्कर्ष-सानुषु // 9 // उत्साहे निश्चयेऽध्याये मोहा-ऽनुमति-सृष्टिषु / त्याग-स्वभावयोः सर्गः स्यादर्घो मूल्य-पूजयोः // 10 //