SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ 5 बीजव्यावर्णनपरिच्छेदः। चरमानुपूर्वीन्यायप्रज्ञापनार्थम् / तन्त्रजाले विशाले हि शिशूनां विशतां सताम् / क्षोभमभ्येति धीमध्येपयोधि पततामिव // 187 // पद्मोपमप्रभं वक्त्रं रामायाः शोभतेतराम् / प्रहृष्यन् सर्वदा यस्मिन् रते भर्ता स्थिति सृतः // 188 // द्वितीयं यथा भङ्गीमङ्गीकरोत्यस्याः पङ्कजश्रीसखं मुखम् / कदाचिदत्र निद्राति नोद्रेकः संवरद्रुहः // 189 // पदस्य सञ्चारिणी' राकाकैरविणीकान्तकान्तकान्तिमलिम्लुचा / उदितं काममित्रेण देवेन मृगलक्ष्मणा // 190 // सब्रह्मचारि चारित्रं शरत्कैरविणीपतेः / सगोत्रं रात्रिराजस्य सनाभि तुहिनद्युतेः // 191 // साधर्म्यपदयोजना बन्धूकबन्धुतां धत्ते मुग्धे ते मधुरोऽधरः / रोमराजेश्च सेवालवल्लीभृङ्गच्छदादिकम् // 192 // नाभेरावर्त्तचक्रादि तरङ्गादि वलिस्रजः / नितम्बस्य तथा चक्रकलधौतशिलादिकम् // 193 // .......................... / करभेभकरौ(?)रम्भाकाण्डमूर(रु)युगस्य च // 19 // कृष्णाहि-बर्हिबर्हाभ्यां परै(? दै)रौचित्यशालिभिः / कृष्णैस्तु वस्तुभिः साम्यं केशपाशस्य योजयेत् // 195 // बालपल्लवपद्मावैर्तेयं तत्पादयोस्तथा / मत्तेभकलहंसाभ्यां गतौ साधर्म्यमिष्यते // 196 // पद्मोत्पलानि न परं समानि प्रमदादृशः / यावच्चकोरसारङ्गप्रभृतेरपि दृष्टयः // 197 // 1. प्रतौ अयं श्लोको पूर्व लिखितः पश्चात् लोपितः इन्दुसौन्दर्यलुण्टाकं शशिकोमलतस्करः / चन्द्रबिम्बातिद्रोहि रोहिणीशाभिमानहृत् / /
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy