SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ - 10 बीजव्यावर्णनपरिच्छेदः। पुरी, यथा ____ अयोध्यायां जनिर्यस्य० / लक्ष्म, यथा स पातु वृषभध्वजः / इत्यादि स्वयमभ्यूह्यम् / अभिनौमि जिनं ते / जीयासुर्जिनाः / शान्तिं वस्तनुतात् / वितर शं शम्भव / पालय माम्, तुभ्यं नमो, विधेहि सुविधिं सुविधे / जयति शत्रु देवः / व्यमुचद् राज्यं शान्तिः / प्रवितनु मल्ले श्रियम् / इत्यादि कर्मपदानि ज्ञातव्यानि / कारकशिक्षा संपदानं यथा-देवदत्ताय ददात्यर्हन् श्रियम् / धर्मो मे रोचते चारुः / अिधिकरणे यथा-1 शमे मतिं कारय त्वम् / धर्मे तत्त्वे वासनायां कलिमथने शत्रुपराजये इत्याद्यधिकरणे प्रयोगः / 15 करणे यथा-] मनसा वाचा कर्मणा धृत्या स्मृत्या भावेन विनयेन मनःशुद्धया समाधिना धिया वन्दनेन गुणग्रहणेन स्मरणेन परलोकभयेन वा नमामि / किशलयतु कलानां कौशलं चन्द्रमौलिः / स पातु वः कंसरिपोः कृपाणम् / इति करणम् / अपादानं यथा-पायादपायात् / विघ्नभ्यो................जिनो विघ्नविनाशकः / संसारात् त्रायतां स्वामी मोहाद रक्षतु तीर्थकृत् / कुगतेः पातु वो वीर / इत्यादि / संबन्धो यथा- भविनां श्रियमादिशतु विभुः प्रणतः सुखयतु इत्यादि / संपदानं यथा-नमो देवाय / स्वस्ति 'प्रजायै / / इति कारकशिक्षा। 2. इदानी हरबीजानि गङ्गागौयौँ प्रिये यस्य त्रैलोक्यव्ययकारकः / विनायकः कुमारश्च द्वाविमौ तस्य नन्दनौ // 33 //
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy