SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ 74] काव्यशिक्षा राणीव दिशोपि ग्राहयन्, राजकेक्षणोत्क्षिप्तत्रिभागया त्रीनपि लोकान् करदानायाज्ञापयन्निव सविभ्रमं भूलतया द्राधीयसा बाहुप्राकारेण परिक्षिपन्निव रिरक्षया सप्तापि सागरमहाखातानखिलमिव क्षीरोदमाधुर्यमादायोद्गतया लक्ष्म्या समुपगूढः, गाढममृत मय] इव पीयमानः कुतूहलोत्तानकटकलोकलोचनसहस्रैः स्नेहार्देषु राज्ञां हृदयेषु गुण5 गौरवेण मज्जन्निव, लिम्पन्निव सौभाग्यद्रवेण, द्रष्ट्रणाममरपतिरिवाग्रजवध[कलङ्क] प्रक्षालनाकुलः, पृथुरिव पृथिवीपरिशोधनावधानसंकलितसकलमहीभृत्समुत्सारणः, पुरःसरैरालोककारकैः सहस्रसंख्यैरर्ककिरणैरिवाधिकारचातुर्यचञ्चलचरणैर्व्यवस्थास्थापननिष्ठुरैः भयपलायमान लोकोत्पीडान्तरिता दशापि दिशो ग्राहयद्भिरिव, चलितकदलिका संपातपीतप्रचारं पवनमपि विनये स्थापयद्भिरिव, द्रुतचरणोद्भूतधूलिपटलावधूतान् 10 दिनकरकिरणानप्युत्सारयद्भिरिव, कनकवेत्रलताविक्षिप्यमाणं दिनमपि दूरीकुर्वद्भिरिव दण्डिभिरितस्ततः समुत्सार्यमाणजनसमूहो निर्जगाम नरपतिः / / हर्षचरिते षष्ठोच्छ्वासे / ] उत्तमपुरुषव्यावर्गनकौशल्यं यथा--मेरुमय इव कल्याणप्रकृतित्वे, मन्दरमय इव लक्ष्मीसमाकर्षणे, जलनिधिमय इव मर्यादायाम्, आकाशमय इव शब्दप्रादु15 र्भावे, शशिमय इव कलासंग्रहे, वेदमय इवाकृत्रिमालापत्वे, धरणिमय इव लोकधृतिकरणे, पवनमय इव सजलरजोहरणे / इदानीम् उपमापदानि प्रतापेन धर्मेण दानेन कीर्त्या वा विनयेन विवेकेन नयेन सू(शौ)Jणएतानि करणपदानि सामान्यानि / भरत इव, श्रीश्रेणिक इव, मान्धातेव, धुन्धुमार 20 इव, पृथुरिव, चापविद्यया पार्थ इव, प्रतापे[न] रविरिव, सोमतया रजनीकर इव, सत्वेन हरिश्चन्द्र इव, सत्येन युधिष्ठर इव, सगर इव, रघुरिव, नाभाग इव, भगदत्त इव, मघवानिव (मघवेव), सनत्कुमार इव, महापद्म इव, सुभूम इव, जय इव, ब्रह्मदत्त इव, पूरुरवा [इव], दुष्यन्त इव, हैंहय इव, शक्त्या (क्ति)कुमार इव, तेजसा रविरिव, परप्राणत्राणेन जीमूतवाहन इव, वज्रायुधचक्रीव, उदयन इव, चण्ड25 प्रद्योत इव, परमारिरिव इत्यादि // देवी तस्य बभूव-वेरिव छाया, रोहिणीव रोहिणीपत्युः, सूर्यस्येव पद्मिनी, नाभेरिव मरुदेवी, श्रीपार्श्वस्येव प्रभावती, श्रेणिकस्येव चेल्लणा, भरतस्येव स्त्रीरत्नम्, सप्तर्षीणामिव अरुन्धती, ईश्वरस्येव पार्वती, ब्रह्मण इव सावित्री, नारायणस्येव लक्ष्मी, हरिश्चन्द्रस्येव सुतारा, शचीपतेरिव शची, मेघस्येव विद्युत्, रतिपतेरिव रतिः, हिमा
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy