SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ [15 गीतगोविन्दकाव्यम् श्रीजयदेवेत्यादि श्रीजयदेवभणितमिदमुदयति हरिचरणस्मृतिसारम् / सरसवसन्तसमयवनवर्णनमनुगतमदनविकारम् // 8 // इदं गीतं श्रीजयदेवभणितम् / उदयति राजते किम्भूतम् / हरिचरणस्मृतिसारम् / हरेश्चरणौ, तयोः स्मृतिः स्मरणम्, तत्र सारं मुख्यसेवनभूतम् / पुनः किम्भूतम् / अनुगतमदनविकारम् / अनुगतोऽनुस्फुरितो मदनेन विकारो यस्मिन् / *पथिकवधूजनजनितविलापे इत्यस्याभिप्राय वसन्ते श्लोकाभ्यां स्पष्टयति ।दरविदलितेत्यादिदरविदलितमल्लीवल्लिचञ्चत्पराग प्रकटितपटवासैर्वासयन् काननानि / इह हि दहति चेतः केतकीगन्धबन्धुः प्रसरदसमबाणपाणवद्गन्धवाहः // 1 // हे राधे / गन्धवाहः मलयजो वायुः इह वसन्ते विरहिणीनां [विरहिणां] चेतो दहति / किं कुर्वन् / वासयन् सुगन्धयन् / कानि / काननानि / कैः कृत्वा / दरविदलितमल्लीवल्लिचञ्चत्परागप्रकटितपटवासैः / दरविदलिता ईषद्विकसिताश्च ता मल्लीवल्ल्यश्च / तासु चञ्चन्तः इतस्ततो गच्छन्तः ते च ते परागाश्च पुष्परेणवश्च सुगन्धिवस्तुचूर्णानि च / अथवा तैः परागैः प्रकटितपटुवासाः प्रकटिताश्च पटु(? पटवः) उत्कृष्टाश्च ते वासाश्च तैः। 'तनु विरहिणां दहति / किम्भूतः। प्रसरदसमबाणप्राणवत् / प्रसरंश्चासौ असमबाणः कन्दर्पश्चेति तस्य प्राण इव समान इव भवतीति प्राणवत् / पुनः किम्भूतः। केतकीगन्धबन्धुः / केतकीनां गन्धः तस्य बन्धुः सहवासी / उन्मीलनेत्यादिउन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुर क्रीडत्कोकिलकाकलीकलकलैरुद्गीर्णकर्णज्वराः / नीयन्ते पथिकैः कथं कथमपि ध्यानावधानक्षण प्राप्तमाणसमासमागमरसोल्लासैरमी वासराः // 2 // 1) B इति किम् 2) B मुख्यं सेवभूतम् / 3) B मदनस्य 4) B drops the whole sentence (from पथिक to स्पष्टयति) 5) E गन्धयन्. 6) B पुष्परसा च ते प्रकटितपटवासाश्च सुगन्धिसुपूर्णानि च अथवा तैः प्रकटिताश्च ते पटुवत्कृष्टाश्च ते वासा च तैः / 7) B drops the sentence. 8) B कलरवै.
SR No.032754
Book TitleGitagovinda Kavyam
Original Sutra AuthorN/A
AuthorJayadeva, King Manaka, V M Kulkarni
PublisherL D Indology Ahmedabad
Publication Year1965
Total Pages162
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy