________________ 234 प्रथमं परिशिष्टम् / स्थाने कूरदूषकः पु० // 396 (उ०) जोन्नाला स्थाने जोर्णाला नि० / / 397 (पू०) उमायां क्षुमा स्थाने उमा तु क्षुमा नि० उमाऽत्र क्षुमा पु१ // ३९९(उ०) असुरी स्थाने आसुरी पु० // 400 (पू.) माषादयः स्थाने माषादि तु नि०। (उ०) कणिशे स्थाने कणिशं नि०॥ 401 (पू०) नाले स्थाने नालः नि० / (उ०) स्यात् पलालो धान्यत्वचि तुषः स्थाने पलालो धान्यत्वचि तु तुषः पु० नि० //