________________ 222 प्रथमं परिशिष्टम् / माधवोषितं स्थाने मागधोत्थितम् सं०पु०नि० // ३५(पू.) द्वीप- स्थाने डीपसं० / (उ०) वारिजंपदोपरि करिजं पुपा० // ३६(पू०) श्रीपुष्पं ध्याह्वयं स्थाने स्त्रीपुष्पं स्च्याह्वयं सं० / (उ०) कपोतांह्नि- स्थाने कपोताघ्रि- नि० // ३७(पू०) अञ्जनकेशी धमनी स्थाने धमन्यञ्जनकेशी च नि० / (उ०) मण्डका स्थाने मुण्डकः सं० पु० // ३८(उ०) पिप्पले स्थाने पिष्पले पु० // 40 (पू०) प्लक्षो वटः प्लवः शुङ्गी स्थाने प्लक्षे वटप्लवः शुङ्गी नि० प्लक्षो वटप्लक्षः शुङ्गी सं० प्लक्षे वटप्लिवस्तुङ्गी पु० / (उ०) कपीतनः कपीतः स्थाने कपीतने कपीतः पु० कपीतने कपीनः सं०नि०॥ 41 (पू.) पट्यां पर्कटी स्थाने पर्कटौ पर्कटं पु० पर्कटौ पर्टकी सं० कर्पटी पर्कटी नि / सतीदो स्थाने सतीटो सं० / लक्षणो जटी स्थाने लक्षणे नटी नि० // ४३(उ०) फाल्गुनी फल्गुवाटिका स्थाने फाल्गुनी-फल्गु-वाटिकाः सं० // ४४(पू०) फल्गुराजी फलभारी मलयू- स्थाने फलाराजी फलभारी फलयूनि० // ४५(पू०) मधु-रालफलो स्थाने मधु-राजफलो नि० // ४६(पू०)-स्कन्धश्चारस्थाने स्कन्धवार- पु० / (उ०)कपिचूतः स्थाने कपिभूतः सं० // ४७(पू०) -ऽम्ल पाटकः स्थाने -ऽम्रपाटकः सं० पु. नि. (उ०) शुङ्गी स्थाने शृङ्गी सं० पु० // ४८(पू०) -ऽऽस्फोट-विष्किराः स्थाने-ऽऽफोत-विच्छूराः पु० -ऽऽस्फोत-वित्सु(च्छु)राः सं० // ४९(पू०) सदापुष्पी स्थाने सदापुष्पो निः। (उ.) स्नह्यां स्थाने त्रटयां नि०।-ऽसिपत्रः स्थाने -ऽसिपुत्रः सं० / स्नुक स्थाने सुक् पु० नि० / गुडा स्थाने गुडः पु० // 50 (पू०) सीहुण्डो गण्डीरो वज्रकण्टकः स्थाने सीहुण्डः गण्डेरी वक्रकण्टकः सं० सीहुण्डः शण्डेरी वज्रकण्टकः पु० सेहुण्डः शण्डेरी चक्रकण्टकः नि० / (उ० करमन्दः स्थाने करमदः नि०। कराम्लक- स्थाने कराम्रक- सं० पु० नि०॥ ५१(पू०) स्थूलपर्कटस्थाने स्थलपर्कट- पु० स्थलपर्केट- नि० स्थलपर्टक- सं० / आविग्नः स्थाने आविघ्नः पु० / (उ०) जम्भीरो स्थाने ज़म्भीलो सं० पु० नि० // 52 (पू०) दन्तशठो वक्त्रशोधी स्थाने वक्त्रशोधी दन्तशठो नि० / (उ०) -कुसुमः प्रियः स्थाने -कुसुमप्रिया सं० // 54 (उ०) शोधुपादपः स्थाने सीधुपादपः पु. साधुपादपः सं० नि०॥ ५५(पू०) मातुलुङ्गयां स्थाने मातुलिङ्गयां पु० / मधुकर्कटी स्थाने मधुकुक्कुटी सं० पु० / (उ०) पीतपुष्पी स्थाने पूतिपुष्पी सं० पु० पूतिपुष्पा नि० / महाफला स्थाने महाबला नि० // ५६(पू०) अम्लीका- स्थाने अम्लिका- नि० / शुक्तिका चाम्लिकाऽम्ब्लिका स्थाने शुक्तिकाऽऽम्ली चिकाम्लिका सं० पु० नि० / (उ०) तिन्तिला गुडपु- स्थाने तिन्तिडी गुरुपु- नि० // 59 (उ०) बालद्रावक स्थाने वालद्रावक सं० पु. लोहद्रावक नि० // ६१(उ०) अक्षिस्पन्दो स्थाने अक्षिस्यन्दो सं० नि० // 62 (पू०) सूक्ष्मपत्रः स्थाने श्लक्ष्णपत्रः सं० पु० नि०। (उ०) -स्ताम्रपुष्पः स्थाने -स्ताम्रपत्रः नि०॥ 63 (पू.) नारङ्गे नागरङ्गः स्यात् त्व- स्थाने नारङ्गे स्यान्नागरअस्त्व- सं० पु. नि० / (उ०) योषिद्वक्त्राधि- स्थाने योगी तक्राधि- सं० पु० नि० // 64 (पू०)-धावनः स्थाने धावनम् पु० / (उ०) बालपत्रश्च जिह्मशल्यः क्षितिद्रुमः स्थाने वालपत्रश्च जिह्वाशल्यं क्षितिक्षमः सं० पु० चलपत्रश्च बहुशल्यः क्षितिक्षमः नि० // 65 (पू०) कामुकः स्थाने कार्मुकः सं० पु० कार्मकः नि० / श्यामसारः स्थाने प्रवेतसारः नि० // 66 (पू०) त्वरिमेदोस्थाने त्विरिमिदो नि० // 67 पू०) चिरजीविता