SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमणिका (मालवादः) विषयः मङ्गलाचरणम्, विषयनिर्देशश्च ... मङ्गलस्याभिमतहेतुत्वं न सम्भवतोत्याक्षेपः आचारानुमितश्रुतिर्मङ्गलस्याभिमतहेतुत्वे प्रमाणम् ... व्यभिचारपरिहारः मङ्गलस्यारब्धकर्माङ्गत्वम् अलौकिकं मङ्गलं लौकिके नाङ्गमित्याक्षेरस्य समाधानम् ... विघ्नध्वंसद्वारा मङ्गलस्याङ्गत्वम् ... विघ्नध्वंसस्य द्वारत्वे बाधकमाशय तत्समाधानम् ... स्पयाश्लिष्टेज्याधिकरणविरोधपरिहारः .. अङ्गानां प्रधानविधिविधेयत्वमिति शङ्का तत्समाधानम् यागादिवत् प्रधानदेशकालान्वयस्तदङ्गे मङ्गले स्यादित्याशङ्कायाः परिहारः व्यभिचारान्मङ्गलस्य नाङ्गत्वमिति पूर्वपक्षः .. मङगल प्रधानम् , अदृष्टद्वारा आरब्धकर्मसमाप्तिः फलमिति मतस्योपन्यासः मङ्गलस्याऽऽरब्धनिर्वाहकत्वं विघ्नसंसर्गाभावद्वारा इति मतस्योपन्यासः तत्खण्डनम् मङगलस्य विघ्नध्वंसः फलमिति स्वसिद्धान्तस्योपन्यास: समाप्तिकारणम् समाप्त्यभावे कारणानि मङ्गलत्वस्य परिष्करणम् शिष्टस्य लक्षणम् आचारानुमितश्रुतेर्मङ्गलकर्तव्यताबोधकत्वम्
SR No.032741
Book TitleTattva Chintamani
Original Sutra AuthorN/A
AuthorM M Mathuranatha, Badrinath Shukla
PublisherSampurnanand Sanskrit Vishva Vidyalaya
Publication Year1976
Total Pages88
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy