________________ योगसूत्रभाष्यात् 77 तस्य धर्ममेधस्योदयात् कृतार्थानां गुणानां परिणामक्रमः परिसमाप्यते / न हि कृतभोगापवर्गा: परिसमाप्तक्रमाः क्षणमप्यवस्थातुमुत्सहन्ते // कूटस्थनित्यता पुंसः परिणामिनित्यता सत्त्वादिगुणानाम् / द्वयी चेयं नित्यता-कूटस्थनित्यता, परिणामिनित्यता च। तत्र कूटस्थनित्यता पुरुषस्य, परिणामिनित्यता गुणानाम् / यस्मिन्परिणम्यमाने तत्त्वं न विहन्यते तन्नित्यत्वम् / उभयस्य च तत्त्वानभिघातान्नित्यत्वम् / तत्र गुणधर्मेषु बुद्ध्यादिषु परिणामापरान्तनिर्ग्राह्यः क्रमो लब्धपर्यवसानो, नित्येषु धर्मिषु गुणेष्वलब्धपर्यवसानः।कूटस्थनित्येषु स्वरूपमात्रप्रतिष्ठेषुमुक्तपुरुषेषुस्वरूपास्तिता क्रमेणैवानुभूयत इति तत्राप्यलब्धपर्यवसानःशब्दपृष्ठेनास्ति क्रियामुपादाय कल्पित इति / अथास्य संसारस्य स्थित्या गत्या च गुणेषु वर्तमानस्यास्ति क्रमसमाप्तिर्न वेति ? अवचनीयमेतत् / कथम्? अस्ति प्रश्न एकान्तवचनीयः-सर्वो जातौ मरिष्यति ओम् भो इति / अथ सर्वो मृत्वा जनिष्यत इति ? विभज्यवचनीयमेतत् / प्रत्युदितख्यातिः क्षीणतृष्णः कुशलो न जनिष्यते, इतरस्तु जनिष्यते / तथा मनुष्यजातिः श्रेयसी? न वा श्रेयसी इत्येवं परिपृष्टे विभज्यवचनीयः प्रश्नः, पशूनुद्दिश्य श्रेयसी, देवानृषींश्चाधिकृत्य नेति / अयन्त्ववचनीय प्रश्न: संसारोऽयमन्तवानथानन्त इति ? कुशलस्यास्ति संसारक्रमसमाप्तिर्नेतरस्येति अन्यतरविचारणे दोषः / तस्माद् व्याकरणीय एवायं प्रश्न इति // प्रकृतेः विविच्य तिष्ठतः पुंसः स्वरूपे प्रतिष्ठानरूपं कैवल्यं जायते। पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चिति शक्तिरिति // कृतभोगापवर्गाणां पुरुषार्थशून्यानां यः प्रतिप्रसवः कार्यकारणात्मनां गुणानां, तत्कैवल्यम् / स्वरूपप्रतिष्ठा पुनर्बुद्धिसत्त्वानभिसंबन्धात्पुरुषस्य चितिशक्तिरेव केवला, तस्याः सदा तथैवावस्थानं कैवल्यमिति / /