________________ गद्यसंग्रहः जायते ब्रह्मचर्येण ऋषिभ्यो, यज्ञेन देवेभ्यः, प्रजया पितृभ्य" इति ऋणानि, तेषाम-नुबन्धः स्वकर्मभिः सम्बन्धः कर्मसम्बन्धवचनात् "जरामर्थं वा एतत्सत्रं यदग्नि-होत्रं दर्शपूर्णमासा चेति जरया ह एष तस्मात्सत्राद्विमुच्यते मृत्युना ह वेति।" "ऋणानुबन्धादपवर्गानुष्ठानकालो नास्तीत्यपवर्गाभावः / क्लेशानुबन्धानास्त्य-पवर्गः / क्लेशानुबद्ध एवायं म्रियते क्लेशानुबद्धश्च जायते नास्य क्लेशानुबन्धविच्छेदे न गृह्यते / प्रवृत्त्यनुबन्धानास्त्यपवर्गः।" जन्मप्रभृत्ययं यावत्प्रायणं वाग्बुद्धि- शरीरारम्भणाविमुक्तो गृह्यते तत्र यदुक्तं "दुः खजन्मप्रवृत्तिदोषमिथ्याज्ञानाना- मुत्तरोत्तरापाये तदनन्तराभावादपवर्ग" इति तदनुपपन्नमिति / / 59 // " ऋणादिभिः अपवर्गानुपपत्तिशङ्कापरिहारः (भा०) अत्राभिधीयते / यत्तावद्ऋणानुबन्धादिति ऋणैरिव ऋणैरिति ... प्रधानशब्दानुपपत्तेर्गुणशब्दानुवादो निन्दाप्रशंसोपपत्तेः // 60 // ऋणैरिति नायं प्रधानशब्दः। यत्र खल्वेकः प्रत्यादेयं ददाति द्वितीयश्च प्रतिदेयं गृह्णाति तत्रास्य दृष्टत्वात् प्रधानमृणशब्दः।न चैतदिहोपपद्यते प्रधानशब्दानुपपत्तेः गुणशब्देनायमनुवाद ऋणैरिव ऋणैरिति / प्रयुक्तोपमं चैतद् यथाऽग्निर्माणवक इति / अन्यत्र दृष्टश्चायमृणशब्द इह प्रयुज्यते यथाग्निशब्दो माणवके / कथं गुणशब्देनानुवादः ? निन्दाप्रशंसोपपत्तेः / कर्मलोपे ऋणीव ऋणादानान्निन्द्यते कर्मानुष्ठाने च ऋणीव ऋणदानात्प्रशस्यते स एवोपमार्थ इति / जायमान इति गुणशब्दो विपर्ययेऽनधिकारात् / जायमानो ह वै ब्राह्मण इति च शब्दो गृहस्थः सम्पद्यमानो जायमान इति / यदायं गृहस्थो जायते तदा कर्मभिरधि-क्रियते मातृतो जायमानस्यानधिकारात् / यदा तु मातृतो जायते कुमारो न तदा कर्मभिरधिक्रियते अर्थिनः शक्तस्य चाधिकारात् / अर्थिनः कर्मभिरधिकारः कर्मविधो कामसंयोगस्मृतेः 'अग्निहोत्रं जुहुयात्स्वर्गकाम' इत्येवमादि / शक्तस्य च प्रवृत्तिसम्भवात् शक्तस्य कर्मभिरभिचारः प्रवृत्तिसम्भवात् / शक्तः खलु विहिते कर्मणि प्रवर्त्तते नेतर इति / उभयाभावस्तु प्रधानशब्दार्थे / मातृतो जायमाने कुमारे उभयमर्थिता शक्तिश्च न भवतीति / न भिद्यते च लौकिकाद्वाक्याद्वैदिकं वाक्यं प्रेक्षापूर्वकारिपुरुष प्रणीतत्वेन। तत्र लौकिकस्तावदपरीक्षकोऽपि न जातमात्रंकुमारकमेवं ब्रूयादधीष्व यजस्व ब्रह्मचर्यं चरेति ।कुत एष ऋषिरूपपन्नानवद्य