________________ गद्यसंग्रहः ताश्च कला अविद्या राग:कालो नियतिरित्युच्यन्ते।कला तस्य किञ्चित्कर्तृत्वहेतुः। अविद्या किञ्चिज्ज्ञत्वकारणम्। रागो विश्वायेष्वभिषङ्गः। कालो भावानामवभासनानवभासनात्मा क्रमः। नियतिर्ममेदं न ममेदमित्यादिनियमहेतुः। एतत्पञ्चकं चागमेषु स्वरूपावरकत्वात् कञ्चकमित्युच्यते। एतदभावे हि पुरुष:परमेश्वरवदतिप्रकटबोधशक्तिः, पाषाणवदत्यन्तनिमग्नैश्वर्यो वा भवेत्। तत्र चरागोमायाऽविद्या कला काल इति क्रमेण पुरुषस्योर्ध्वाध: पर्वानुप्रवेशपरिहारात् त्रिशङ्कुवन्मध्यस्थानावस्थानं प्रति पृथिव्यप्तेजोवाय्वाकाश-रूपतया तासामुपयोगः। परमेश्वरोपासनाक्रमे प्राणायामस्य महत्त्वम् पारमेश्वरोपास्त्युन्मुखानां हि प्रमातॄणामयं स्वभावो यत् स्वात्मस्फुरत्ताविष्कारो परागमहिम्ना-तत्तत्प्रसरणप्रकारवैचित्र्याक्रान्तं प्रपञ्चोच्छ्रायं प्रवर्तयन्तो बहिरन्तविभागशून्यामलौकिकीमात्मभूमिमारुह्य महाचिदाह्लादचर्वणचातुर्य-मात्रसाराः स्वच्छन्दमासत इति। तत्र तैरूपास्त्युपक्रमे प्रकल्प्यमानः प्राणसंयमो नाम बुभुत्सुभिरित्थमवबोद्धव्यो यन्निजं सत्त्वम् उक्तरूपबलस्वभावः सद्भावः, तस्य विकल्पविक्षोभोपश्लिष्टतयैव सर्वदाऽनुभूयमानत्वादन्वयमात्रादेव तन्निबन्धनं किञ्चिदलौकिकमन्तस्तत्त्वमस्तीत्यध्वसीयते, न पुनर्व्यतिरेकद्वारापि! व्यतिरेकश्च नात्यन्तं व्यपोहकल्पनयोपपद्यते। केवलं सङ्कोचमात्रादुपचर्यते। अतश्च कार्योन्मुखः प्रयत्नो यः केवलं सोऽत्र लुप्यते। तस्मिन् लुप्ते विलुप्तोऽस्मीत्यबुधः प्रतिपद्यते॥ न तु योऽन्तर्मुखी भावः सर्वज्ञत्वगुणास्पदम्। तस्य लोपः कदाचित् स्यादन्यस्यानुपलम्भनात्॥ इति श्रीस्पन्दप्रक्रियाया वेद्यावरोहोन्मुख्यशालिनि स्वसामर्थ्यरूपे विभवे कललावस्थयाऽवस्थानात्मकं स्तैमित्यमनुभवत्यपि विश्वोत्तीर्णस्य स्वात्मपरिस्पन्दमयो विमर्श: विश्वस्यैव विलासं मे शरीरं चाश्नुते शिवः। शालामिव विशालां स्वामादर्श च यथा द्विपः॥ इत्यादिनीत्या दर्पणमण्डलान्तः प्रविष्टगन्धगजेन्द्राद्यनुसन्धानस्थानीयं पर्यालोचनम्। तदुपपादकतया बहिष्ठानां वेद्योल्लासस्वलक्षणानां वृत्तान्तानां भङ्गो