SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ गौडीयवैष्णवदर्शने - एवं वा अरेऽस्य महतो भूतस्यनिःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणम्। (बृ० 2/4/10) इत्यादिना। गायत्रीमधिकृत्यप्रवर्तितं समाधौ वेदव्यासेन लब्धं भागवतमेव मूर्धन्यं प्रमाणम्। अथ पुराणानामेवं प्रामाण्ये स्थितेऽपि तेषामपि सामस्त्येना प्रचरद्रूपत्वान्नानादेवताप्रतिपादकप्रायत्वाद् अर्वाचीनैः क्षुद्रबुद्धिभिरर्थो दुरधिगम इति तदवस्थ एव संशयः। यदुक्तं मात्स्ये पञ्चाङ्गञ्च पुराणं स्यादाख्यानमितरत् स्मृतम् / सात्त्विकेषु च कल्पेषु माहात्म्यमधिकं हरेः // राजसेषु च माहात्म्यमधिकं ब्रह्मणो विदुः / तद्वदग्नेश्च माहात्म्यं तामसेषु शिवस्य च // सङ्कीर्णेषु सरस्वत्याः पितॄणाञ्च निगद्यते // (म०पु० 53/65, 68, 69) इति। अत्राऽग्नेस्तत्तदग्नौ प्रतिपाद्यस्य तत्तद्यज्ञस्येत्यर्थः। शिवस्य चेति चकाराच्छिवायाश्च। सङ्कीर्णेषु-सत्त्वरजस्तमोमयेषु कल्पेषु बहुषु। सरस्वत्या नानावाण्यात्मकतदुपलक्षिताया नानादेवताया इत्यर्थः। पितृणाम्- "कर्मणा पितृलोकः' इति . श्रुतेस्तत्प्रापककर्मणामित्यर्थः। तदेवं सति तत्तत्कल्पकथामयत्वेनैव मात्स्य एव प्रसिद्धानां तत्तत्पुराणानां व्यवस्था ज्ञापिता। तारतम्यन्तु कथं स्यात्, येनेतरनिर्णयः क्रियेत।सत्त्वादितारतम्येनैवेति चेत्, “सत्वात् संजायते ज्ञानम्' (गी० 10/17) इति "सत्त्वं यद् ब्रह्मदर्शनम्" इति न्यायात् सात्विकमेव पुराणादिकं परमार्थज्ञानाय प्रबलमित्यायातम्। तथापि परमार्थेऽपि नानाभङ्गया विप्रतिपद्यमानानां समाधानाय किं स्यात्। यदि सर्वस्यापि वेदस्य पुराणस्य चार्थनिर्णयाय तेनैव श्रीभगवता व्यासेन ब्रह्मसूत्रं कृतम्, तदवलोकनेनैव सोऽर्थो निर्णेय इत्युच्यते, तर्हि नाऽन्यसूत्रकारमुन्यनुगतेर्मन्येत। किञ्च, अत्यन्तगूढार्थानामल्पाक्षराणां तत्सूत्राणामन्यार्थत्वं कश्चिदाचक्षीत। ततः कतरदिवाऽत्र समाधानं तदैव सार्थत्वं कश्चिदाचक्षीत। ततः कतरदिवाऽत्र समधानम्। तदेव समाधेयम्। यद्येकतममेव पुराणलक्षणमपौरुषेयं शास्त्रं सर्ववेदेतिहासपुराणानामर्थसारं ब्रह्मसूत्रोपजीव्यञ्च भवद् भुवि सम्पूर्णप्रचरद्रूपं
SR No.032740
Book TitleGadyasangraha
Original Sutra AuthorN/A
AuthorBadrinath Shukla, Jayant Mishra
PublisherSahitya Academy
Publication Year1996
Total Pages222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy