SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ 36 गद्यसंग्रहः मूलस्वरूपम् कृषि वाचकः प्रोक्तो णश्च निर्वृतिवाचकः / तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते // परब्रह्मैव श्रीकृष्णः ॐ तत् सत् परं ब्रह्म कृष्णात्मको नित्यानन्दैकस्वरूपः सोऽहम् तद्गोपाल एव परं सत्यमबाधितमिति। परं ब्रह्मैतद् यो ध्यायति रसति भजतीत्यादिश्रुतेर्मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय, अक्षरादपि चोत्तम इति भगवद्वाक्याच्च श्रीकृष्णः परं ब्रह्मेति निष्कर्षः। अत एव परं ब्रह्म तु कृष्ण इति मुक्तावल्ल्यां श्रीमदाचार्यैरुक्तम्। स चापाणिपादो जवनो ग्रहीता, अप्राणो ह्यमनाः शुभ्र इत्यादि श्रुतेः प्राकृत पाणिपादादिरहितः सच्चिदानन्दविग्रहः। आनन्दं ब्रह्मणो रूपं, सच्चिदानन्दरूपाय कृष्णायाक्लिष्टकर्मणे। नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे। सर्वतः पाणिपादं तदित्यादिश्रुतेरानन्दमूर्तिमजहदतिदीर्घतापम्, आनन्दमात्र-करपादमुखोदरादिरित्यादिपुराणतन्त्राभ्यामानन्दात्मककरणादिरूपो निष्कलं निष्क्रिय शान्तं सर्वकामः सर्वगन्धः, परास्य शक्तिर्विविधैव श्रूयते इत्यादिश्रुतिभिरप्राकृतधर्माधारः। तदुक्तं निबन्धे सर्वाधारं वक्ष्यमाणमानन्दाकारमुत्तमम् / प्रापञ्चिकपदार्थानां सर्वेषां तद्विलक्षणम् // इति // तथा च निषेधकश्रुतीनां प्रातीतिकप्राकृतधर्मविषयत्वं धर्मविधायकोपनिषद त्वप्राकृतनित्यश्रौतधर्माविषयत्वमिति, व्यवस्थया त्वविरोधोऽस्मत्सिद्धिान्ते। यदाह भगवान् भाष्यकार:-प्रतीतं च निषेध्यं नाप्रतीतं न श्रुतिप्रतीतमिति। स च परमकाष्ठापनः पुरुषोत्तमशब्दवाच्यः कृष्णः सदा प्रकटालौकिक सर्वधर्म नित्यसर्वलील:। दशमस्य विशुद्ध्यर्थं नवानामिह लक्षणमिति शुकवाक्यात्। यस्ट लीला नवविधाः स शुद्धः पुरुषोत्तम इति निबन्धात्। श्रीकृष्णः परमानन्द दशलीलायुतं सदेति स्पष्टमेव श्रीभागवतप्रकरणारम्भे निरूपितत्वाच्च। स हि द्विभुजचतुर्भुजादिरूपैर्वृहद्वनवृन्दावनव्यापिवैकुण्टादिषु तत्तद्धत : सह रममाणः सर्वदा विजयते। परिपूर्णतमः कृष्णो वैकुण्ठे गोकुले स्वयम् / चतुर्भुजश्च वैकुण्ठे गोकुले द्विभुजः स्वयम् // इति / /
SR No.032740
Book TitleGadyasangraha
Original Sutra AuthorN/A
AuthorBadrinath Shukla, Jayant Mishra
PublisherSahitya Academy
Publication Year1996
Total Pages222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy