SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ 34 गद्यसंग्रहः भगवत्त्वं निर्दुष्ट मेव। अत एव विष्णोर्वा वैष्णवानां कलिमलमथने पादतीर्थेऽम्बुबुद्धिरित्यादिवाक्येरन्यथाबुद्धेर्निन्दितत्वं श्रूयते। "शिलाबुद्धिर्न कार्या च तत्र नारद कर्हिचित्। ज्ञानानन्दात्मको विष्णुर्यत्र तिष्ठत्यचिन्त्यकृत्।" इत्यादिवचोभिस्तत्र भगवदावेशकथनात् प्रपञ्चवैलक्षण्यमङ्गीकार्यम्। मल्लिङ्गमद्भक्तजनदर्शनस्पर्शनार्चनमित्येकादशवाक्यात्। पूजनं प्रतिमायां तूत्तमं परिकीर्तितमिति कालनिर्णयदीपिकास्थविष्णुधर्मवाक्याच्च। निबन्धे न तदभावे स्वयं वापि मूर्तिं कृत्वा हरे: क्वचित् परिचर्या सदा कुर्यात् तद्रूपं तत्र च स्थितम्, इत्यस्य व्याख्याने, वस्तुविचारे सर्वस्यापि भगवद्रूपत्वाद्विशेषस्त्वयम्। एनम् उद्धरिष्यामीति, तदा मृदादेः प्रादुर्भूत इत्यादिना प्रपञ्चवैलक्षण्यस्योपपादितत्वाच्च। अत एव महता प्रबन्धेन मूर्तिपूजनं श्रीमद्भागवतैकादशस्कन्धे भगवता श्रीमदुद्धवं प्रत्युक्तमिति। जीवस्वरूपम् जीवो ब्रह्मणोऽभिन्नस्तस्याणुः अंशः, तस्य मोक्षप्राप्तिप्रकारो भेदश्च तत्र तत्त्वमसि श्वेतकेतो, एषोऽणुरात्मा, चेतसा वेदितव्यः, ममैवांऽशो जीवलोके, नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात्, न नौ पश्यन्ति कवयश्छिद्रं जातु मनागपीति श्रुतिगीताव्याससूत्रसमाधिभाषावाक्यैर्ब्रह्माभिन्नोऽणुब्रह्माउंशो जीव इति राद्धान्तः। तस्य चावस्थात्रयम्। शुद्धसंसाररिमुक्तभेदात्। तथाहि कारणभूतादक्षरब्रह्मणः सकाशाद्यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्तीति श्रुते: सच्चिदानन्दात्मकोऽणुरंशो निःसरति। व्युच्चरणानन्तरं कारणरूपाक्षरगतस्य, विशुद्धसत्त्वं तव धाम शान्तमित्यादिप्रमाणसिद्धस्य भगवद्धर्मात्मकस्य विशुद्धसत्वस्यांशभूतेन तादृक् सत्त्वेन भगवदिच्छया प्रबलीकृतेनानन्दांशस्तिरोभवति। तदा निरुपाधिकोऽणुरूपोऽक्षरांशश्चित्प्रधानस्तिरोहितानन्दो जीवशब्दवाच्यो भवति। तदुक्तं वेदस्तुतिसुबोधिन्याम्-स्वकृतपुरुष्वमीष्वित्यत्र, जीवो नाम भगवतश्चिदंश इति। स्फुटीकृतं च भाष्ये-आनन्दांशस्तु पूर्वमेव तिरोहितो येन जीवभाव इति। अत्र पूर्वमेवेत्यस्य भगवदैश्वर्याद्यंशभूतैश्वर्यादितिरोभावात् पूर्वमित्यर्थः। निबन्धे च, ततः साकारा भगवद्रूपा अपि उच्चनीचभावेच्छया निर्गता इति निराकारा जाता इत्युक्तम्। इहाकारशब्देनानन्दाकार उच्यते। आनन्दो ब्रह्मवादे आकारसमर्पक इति तत्र निर्णयात्।
SR No.032740
Book TitleGadyasangraha
Original Sutra AuthorN/A
AuthorBadrinath Shukla, Jayant Mishra
PublisherSahitya Academy
Publication Year1996
Total Pages222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy