________________ गद्यसंग्रहः सेयमद्वैतबुद्धिन तर्कशतमवतार्यं प्राज्ञैरपनेया, यद् आह श्रुतिः- "नैषा सर्केण मतिरापनेयेति / " तस्मात् धीधनाः ! बाधनायाऽस्यास्तदा प्रज्ञा प्रयच्छथ क्षेप्तुं चिन्तामणिं पाणि-लब्धमब्धौ यदीच्छथ // 24 // 162 // सेयमद्वैतदृष्टिदृष्टार्थापि,यदाहुः- 'स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्। तस्मात् ईश्वरानुग्रहादेषा पुंसामद्वैतवासना / महामयकृतत्राणा द्वित्राणां यदि जायते // 25 // 163 // तस्मात् आपाततोयदिदमद्वयवादिनीनाम् अद्वैतमाकलितमर्थतया श्रुतीनाम् / तत् स्वप्रकाशपरमार्थचिदेव भूत्वा, निष्पीडितादहह ! निर्वहते विचारात् // 26 // 164 // तदिदमेताभिरात्ममतसिद्धसद्युक्तिलक्षणोपपन्नाभिर्युक्तिभिरुपनीमानमद्वैतमविद्या-विलास-लालसोऽपि श्रद्दधातु तावद्भवान्, तदनु चानयैवोपनिषदर्थश्रद्धयाऽध्यात्म जिज्ञासमानः परमार्थतत्त्वं क्रमाद् वृत्तिव्यावृत्तचेताः स्वप्रकाशसाक्षिकं माक्षिकरसातिशायि स्वात्मनैवसाक्षात्करिष्यति। यथा च परिहतचापलमात्मत्त्वामृतसरसि निमज्य रज्यति निरायासमेवमानसंतथाऽहमकथयं नैषधचरितस्य परमपुरुषस्तुतौ सर्गे। अनुभवत्वस्य जातित्वनिरासः ति चेन्न। माघमासीयनिशावसाने सितासितसरित्सम्भेदनायिनः सत्यपिशब्दबलाद् भाविस्वकीयस्वर्गसुखसम्प्रत्यये सुखमनुभवामीतिप्रतीत्यनुदयात्, प्रत्युत शीतसम्भूतवेदनासम्वेदनादेव परस्त्रियञ्च सम्भुञ्जानस्याऽऽस्तिककामुकस्य शब्दाधीने सत्यपि भाविनरकगमनानुभवनीययातनाधिगमे दुःखमनुभवामीति मतेरनुत्पत्तेः, प्रत्युतामन्दमानन्दं सम्विदन् साम्प्रतसस्मीति प्रत्ययात्। यदि तु शब्दोपदर्शितव्याप्तिजमनुमानमनुभव एव स्यात्, तर्हि सुखं दुःखं वाऽनुभवामीति तयोः प्रत्ययः स्यात् / / 12 / /