SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ 182 गद्यसंग्रहः प्रतीत्याधायकदोषवशान्न तदानीं देहे आत्मत्वबुद्धिः किन्तु शरीरत्वस्यैव बुद्धिरतः शरीरत्वेन गृह्यमाणस्यैव देहस्य सत्यत्वं सन्दिग्धत्वादिभाक् न तु आत्मत्वेन गृह्यमाणस्येति विभावनीयम्। देहात्मवादेशरीरस्य सुखसमृद्धिसम्पन्नतासम्पादनमेव परमः पुरुषार्थः, तदुपेक्षया लोककल्याणायखेदस्वीकारे दृश्यमाना मानवप्रवृत्तिः अस्मिन् वादे कथमुपपद्येत। अयं प्रश्नोऽपि देहात्मवादे न दुरुत्तरः, यतो यथा अतिरिक्तात्मवादे लोकप्रवृत्तिः प्रायेण स्वस्य सुखिताया निर्दु:खतायाश्च सम्पादनायैव भवति।कतिपयविवेकिनामेव च स्वसुखनिरभिलाषतापूर्वकं लोकहिताय खेदस्वीकारे प्रवृत्तिः भवति तथैव देहात्मवादेऽपि तदुत्पत्तौ न कश्चित् प्रत्यूहः। अतिरिक्तात्मवादी यथा स्वभिन्नानां हिताय स्वसुखाभिलाषं शिथिलीकृत्य प्रवर्तते, खेदं च सहते तथैव देहात्मवादी अपि यदि सुशिक्षितः सुसंस्कृतो विवेकी तदी स्वसुखे निरभिलाषः सन् स्वभिन्नानां देहात्मनां हिताय प्रवर्तिष्यत एव खेदं च सहिष्यत एव, संसारेऽस्त्येव विपुलो देहात्मवादिवर्गः, यस्य सदस्येषु बहवो लोकहिताय आत्मनो महान्तं धनराशिमुत्सृज्य विद्यालयचिकित्सालयादीनां निर्मापणे आनन्दमनुभवन्ति। कश्चिद् विपश्चिदेवमाशङ्कते यद् देहात्मवादे अदृष्टभावनयोर्मनोनिष्ठत्वस्वीकारे सुषुप्तौ मनसः पुरीतत्यां प्रवेशे तत्काले श्वासप्रश्वासयो: गति: दुरुपपादा स्यात्, अतोऽदृष्टाद्याश्रयस्यातिरिक्तात्मनः स्वीकार आवश्यकः, तत्सत्वे तत् प्रयत्नेन श्वासप्रश्वासयो: गतिसम्भवात्, परमेषाऽपिशङ्का निर्जीवप्रायैव, त्वङ्मनस्संयोगस्य ज्ञानमात्र प्रत्येव कारणत्वात्।सुषुप्तौ ज्ञानानुदयादेव तन्मूलकेच्छाद्वेषादीनामनुदयस्य सुसम्पन्नत्वात्। जीवनयोनियत्नस्य श्वासादिगतिसम्पादकस्य ज्ञानानपेक्षतया जीवनादृष्टमात्रमूलकतया पुरीतति स्थितस्यापि मनसो जीवनादृष्टजन्येन शरीरयत्नेन श्वासादीनां गत्युपपादनसम्भवात्। देहात्मवादे आजीवनं मनुष्यस्य कर्मव्यावृत्तिः नोपपद्यते, चरमे वयसि क्रियमाणानां तत्काल एवं फलाजनकानां कर्मणां जीवने फलप्राप्तेरसम्भाव्यत्वात् इत्यपि न शङ्कनीयम्। स्वतोऽधिकजीविनामुत्तरकाले जनिष्यमाणानां च तादृशकर्मफलप्राप्त्यभिप्रायेण आप्राणान्तं कर्मव्यावृतेः सम्भवात्। मनुष्यः स्वस्य
SR No.032740
Book TitleGadyasangraha
Original Sutra AuthorN/A
AuthorBadrinath Shukla, Jayant Mishra
PublisherSahitya Academy
Publication Year1996
Total Pages222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy