SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ 150 गद्यसंग्रहः शून्यताया निर्वाणत्वोक्त्या नास्तिक्यं न भवति न वयं नास्तिका:। अस्तित्वनास्तित्वद्वयवादनिरासेन तु वयं निर्वाणपुरगामिनमद्वयपथं विद्योतयामः। न च कर्मकर्तृफलादिकं नास्तीति ब्रूमः। किं तर्हि? नि:स्वभावमेतदिति व्यवस्थापयामः। तस्माद् द्वयवादिनां स्वभावानभ्युपगमात् शाश्वतोच्चन्दर्शनद्वयप्रसङ्गो नास्तीति विज्ञेयम्। शून्यतैव सर्वप्रपञ्चनिवृत्तिलक्षणत्वान् निर्वाणमित्युच्यते। नास्तिकमाध्यमिकयोर्भेदः अत्रैके परिचोदयन्ति नास्तिकाविशिष्टा माध्यमिका इति। नैवम्। कुतः? प्रतीत्यसमुत्पादवादिनो हि माध्यमिकाः सर्वमेवेहलोकपरलोकं निःस्वभावं वर्णयन्ति। नास्तिकास्तु ऐहिकलौकिकं वस्तुजातं स्वभावत उपलभ्य पदार्थापवादं कुर्वन्ति। संवृत्या माध्यमिकैरस्तित्वेनाभ्युपगमान्न (नास्तिकै:) तुल्यता। वस्तुतस्तुल्यतेति चेत्। यद्यपि वस्तुतोऽसिद्धिस्तुल्या तथापि प्रतिपत्तृभेदादतुल्यता। यथा हि कृतचौर्यं पुरुषमेकः सम्यगपरिज्ञायैव तदमित्रप्रेरितस्तं मिथ्या व्याचष्टे चौर्यमनेन कृतमिति। अपरस्तु साक्षाद् दृष्ट्वा दूषयति। तत्र यद्यपि वस्तुतो नास्ति भेदस्तथापि परिज्ञातृभेदादेकस्तत्र मृषावादीत्युच्यते अपरस्तु सत्यवादीति। निर्वाणबोधोपायतया संवृतिरभ्युपगन्तव्या समन्ताद् वरणं संवृत्तिः। अज्ञानं हि समन्तात् सर्वपदार्थतत्त्वानाच्छादनात् संवृतिरित्युच्यते। परस्परसंभवनं वा संवृतिरन्योन्यसमाश्रयेण। अथवा संवृत्तिः संकेतो लोकव्यवहारः। स चाभिधानाभिधेयज्ञानज्ञेयादिलक्षणः। कुतस्तत्र परमार्थे वाचां प्रवृत्तिः कुतो वाज्ञानस्य। स हि परमार्थोऽपरप्रत्ययः शान्तः सर्वपपञ्चातीतः।सनोपदिश्यते नापिचज्ञायते।किंतुलौकिकव्यवहारमनभ्युपगम्याशक्य एव परमार्थो देशयितुम्। अदेशितश्च न शक्योऽधिगन्तुम्। अनधिगम्य च परमार्थं नशक्यं निर्वाणमधिगन्तुम्। तस्मान् निर्वाणाधिगमोपायत्वादवश्यमेव यथावस्थिता संवृतिरादावेवाभ्युपेया भाजनमिव सलिलार्थिनेति। अशेषकल्पनाक्षयो निर्वाणं, सैव शून्यता भावरूपेणाऽभावरूपेण वा गृह्यमाणा शून्यता ग्रहीतारं विनाशयति / तदास्य मिथ्यादृष्टिरापाद्यते। यस्येयं शून्यता क्षमते तस्य सर्वे लौकिकाः संव्यवहाराः
SR No.032740
Book TitleGadyasangraha
Original Sutra AuthorN/A
AuthorBadrinath Shukla, Jayant Mishra
PublisherSahitya Academy
Publication Year1996
Total Pages222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy