________________ तत्त्वसंग्रहद्वितीयभागात् 143 बलसमुद्भावितः। तथाहि-अहमित्यपश्यतो नात्मस्नेहो जायते, नापि ममेत्यगृह्णत आत्मसुखोत्पादानुकूलत्वेनागृहीते वस्तुन्यात्मीयत्वेनाभिष्वङ्गः समुद्भवति। द्वेषोऽपि न हि क्वचिदसक्तस्यात्मात्मीयप्रतिकूलत्वेनागृहीते वस्तुनि प्रादुर्भावमासादयति, आत्मीयानुपरोधिनि तदुपरोधप्रतिधातिनि च तस्यासम्भवात्। एवं मानादयोऽपि वाच्याः। तस्मादनादिकालिकं पूर्वपूर्वसजातीयाभ्यासजनितमात्मदर्शनमात्मीयग्रहं प्रसूते, तौ चात्मात्मीयस्नेहम्, सोऽपि द्वेषादिकम्इत्यन्वयव्यतिरेकाभ्यामात्मग्रहादात्मात्मीयग्रहमूलत्वमेषां स्फुटतरमागोपालाङ्गनमवसितमेव। आत्मदर्शनविरुद्धं च नैरात्म्यदर्शनं, तद्विपरीताकारालम्बनत्वात्। अनयोर्हि युगपदेकस्मिन् सन्ताने रजौ सर्पतज्ज्ञानयोरिव सहावस्थानमैक्यं च विरुद्धम्। अतो नैरात्म्यदर्शनस्यात्मदर्शनविरोधात् तन्मूलैरपि रागादिभिःसहविरोधो भवति, दहनविशेषे शीतकृतरोमहर्षादिविशेषस्य। तेन सर्वदोषविरोधिनैरात्म्यदर्शने प्रत्यक्षीकृते सति न तद्विरुद्धोरागादिदोषगणोऽवस्थानं लभते तिमिरवदालोकपरिगते देश इति। अतो नैरात्म्यदर्शनात् क्लेशावरणप्रहाणं भवति। प्रयोगः- यत्र यद्विरुद्धवस्तुसमवधानम्, न तत्र तदपरमवस्थितिमासादयति, यथा दीपप्रदीपप्रभाप्रसरणसंसर्गिणी धरणितले तिमिरम्। अस्ति च दोषगणविरुद्धनैरात्म्यदर्शनसमवधानं प्रत्यक्षीकृतनैरात्म्यदर्शने पुंसीति विरुद्धोपलब्धिः। __ स्यादेतत्-यथा नैरात्म्यदर्शनसमाक्रान्ते चेतसि विरुद्धतयाऽऽत्मदर्शनस्योत्पत्तुमनवकाशः, तथा नैरात्म्यदर्शनस्याप्यात्मदर्शनसमाक्रान्ते,मनसि, विरोधस्य तुल्यत्वात्, ततश्च कस्यचिन्नैरात्म्यदर्शनस्यासम्भवादसिद्धो हेतुः / सम्भवतु वा नैरात्म्यदर्शनम्, तथाप्यनयोर्विरोधे सत्यपि नात्यन्तं बाध्यबाधभावः सिद्ध्यति, यथा-रागद्वेषयोः, सुखदुःखयोर्वा, यतोऽत्यन्तप्रहाणमिह साधयितुमिष्टम्, न तु तावत्कालसमुदाचारमात्रमिति। अतोऽनैकान्तिकता हेतोः। दृश्यन्ते च प्रतिदिनमनुमानबलावधारितसमस्तवस्तुगतनैरात्म्यतत्त्वानामपि लतामखण्डितमहिमानो रागादयः समुदयमासादयन्त इत्यतोऽपिहेतो.कान्तिकेति? नैतदस्ति, यदि नैरात्म्यविकल्पस्योत्पादोऽप्रहीणक्लेशस्य सन्ताने न संभवेत्। तदा न सम्भवेन्नैरात्म्यदर्शनोदयावकाशः, यावताऽनुभवसिद्धस्तावन्नैरात्म्यविकल्पसम्मुखीभावः सर्वेषामेव। स एव च भावनया कामिनीविकल्पवत् प्रकर्ष