________________ 138 गद्यसंग्रहः तन्मतव्यपोहार्थमनन्तविज्ञानमित्यदृष्टमेव। विज्ञानानन्त्यं विना एकस्याप्यर्थस्य यथावत् परिज्ञानाभावात्। तथा चार्षम् ___ 'जे एगं जाणइ, से सव्वं जाणइ, जे सव्वं जाणइ से एगं जाणइ।।' तथा एको भावः सर्वथा येन दृष्टः सर्वे भावाः सर्वथा तेन दृष्टाः। सर्वे भावाः सर्वथा येन दृष्टा एको भावः सर्वथा तेन दृष्टः॥ ननु तबाध्यसिद्धान्तमित्यपार्थकम्। यथोक्तगुणयुक्तस्याव्यभिचारिवचनत्वेन तदुक्तसिद्धान्तस्य बाधाऽयोगात्। न। अभिप्रायाऽपरिज्ञानात्। निर्दोषपुरुषप्रणीत एवाबाध्यः सिद्धान्तः / नापरेऽपौरुषेयाद्याः असम्भवादिदोषाऽघ्रातत्वात्, इति ज्ञापनार्थम्। आत्ममात्रतारकमूकान्तकृत्कैवल्यादिरूपमुण्डकेवलिनो यथोक्तसिद्धान्तप्रणयनाऽसमर्थस्य व्यवच्छेदार्थं वा विशेषणमेतत्॥ __अन्यस्त्वाह। अमर्त्यपूज्यमिति न वाच्यम्। यावता यथोद्दिष्टगुणगरिष्ठस्य त्रिभुवनविभोरमर्त्यपूज्यत्वं कथञ्चन व्यभिचरतीति। सत्यम्। लौकिकानां हि अमर्त्याः पूज्यतया प्रसिद्धाः, तेषामपि भगवानेव पूज्य इति विशेषणेनानेन ज्ञापयन्नाचार्यः परमेश्वरस्य देवाधिदेवत्वमावेदयति / / इदमत्र हृदयम्। यथा किल संसारिणः सुखदुःखे परस्परानुषक्ते स्यातां, न तथा मुक्तात्मनः किन्तु केवलं सुखमेव। दुःखमूलस्य शरीरस्यैवाभावात् सुखं त्वात्मस्वरूपत्वादवस्थितमेव। स्वस्वरूपावस्थानं हि मोक्षः। अत एव चाशरीरमित्युक्तम्। आगमार्थश्चायमित्थमेव समर्थनीयः / यत एतदर्थानुपातिन्येव स्मृतिरपि दृश्यते। सुखमात्यन्तिकं यत्र बुद्धिग्राह्यमतीन्द्रियम् / तं वै मोक्षं विजानीयाद् दुष्प्रापमकृतात्मभिः // न चायं सुखशब्दो दुःखाभावमात्रे वर्तते। मुख्यसुखवाच्यतायां बाधकाभावात्। अयं रोगाद् विप्रमुक्तः सुखी जात इत्यादिवाक्येषु च सुखीति प्रयोगस्य पौनरुक्त्यप्रसङ्गाच्च। दु:खाभावमात्रस्य रोगाद् विप्रमुक्त इतीयतैव गतत्वात्। ___ न च भवदुदीरितो मोक्षः पुंसामुपादेयतया संमतः। को हि नाम शिलातल्पापगतसकलसुखसंवेदनमात्मानमुपपादयितुं यतेत। दु:खसंवेदनरूपत्वादस्य सुखदु:खयोरेकस्याभावेऽपरस्यावश्यम्भावात्। अत एव त्वदुपहासः श्रूयते