SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमणिका v-viii ix-x 1-2 3-8 अवतरणिका प्राक्तनं निवेदनम् मुण्डकोपनिषदः द्वविद्ये परा अपरा च, अपराया विषयो जगत् पराया:विषयो जगत्कारणं ब्रह्म। 2. तैत्तिरीयोपनिषदः अधीतविद्यस्य गुरुकुलाद्गृहं प्रत्यावर्तमानस्य गुरुणाऽनु शासनम्। 3. आनन्दस्य मीमांसा ब्रह्मानन्द एव सर्वश्रेष्ठ आनन्दः। 4. छान्दोग्योपनिषदः पञ्चाग्निविधा-आदित्यः पर्जन्यः पृथिवी पुरुषः योषित् इति पञ्चाग्नयः। एकस्य ब्रह्मणो विज्ञानेन सर्वविज्ञानं भवति। सतो ब्रह्मतत्त्वादेव विश्वस्योद्भवः / भूमा सुखं नाल्पे सुखम्, भूमा च ब्रह्मैव य आत्मा सर्वेषां प्रजापतिः ...... आत्माज्ञानः 5. बृहदारण्यकोपनिषदः याज्ञवल्क्यस्य मैत्रेयी प्रत्युपदेशः।तिसृणामेषणानाम् निरसनात् ब्रह्मज्ञानम् ततो ब्रह्मत्वलाभः। प्रजाप्रतिना उपदिष्टस्य 'द' इत्येकमक्षरस्य ज्ञानेन देवेषु दमस्य, मनुषेषु दानस्य असुरेषु दयायाः शिक्षा। 6. शाङ्करब्रह्मसूत्रभाष्यात् लोकव्यवहारोऽध्यासमूलकः, अध्यासश्चमिथ्याज्ञानम्। चिदचिदोः अन्योऽन्यतादात्म्यग्रहणम्। तत्परिहारश्च .... अनुपपत्तिशङ्का ब्रह्मशास्त्रैकगम्यम् ,शास्त्रंचवेदान्तापरपर्यायम्उपनिषद्रूपम्। 8-10 11-13
SR No.032740
Book TitleGadyasangraha
Original Sutra AuthorN/A
AuthorBadrinath Shukla, Jayant Mishra
PublisherSahitya Academy
Publication Year1996
Total Pages222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy