SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ गद्यसंग्रहः नयैवोपपत्तौ भूयः कल्पनायां गौरवप्रसङ्गात् विदेहनिर्माणशक्तेरणिमादिविभूतेश्चावश्याभ्युपगन्तव्यत्वात् / अस्त्वेक एवेतिचेत्, न त_श्वरमन्तरेणान्यत्र समाश्वास इति / न्यायकुसुमाञ्जलेः तृतीयस्तबकात् योग्यानुपलब्धेरेवाभावग्राहकतयाननुपलब्ध्या ईश्वराभावो ग्रहणार्हः नन्वेतदपि कथं, तत्र बाधकसम्भवात् / तथा हि / यदि स्यादुपलभ्येत / अयोग्यत्वात् सन्नपि नोपलभ्यते इति चेदेवं तर्हिशशशृङ्गमप्ययोग्यत्वानोपलभ्यते इति स्यात् / नैतदेवम् / शृङ्गस्य योग्यतयैव व्याप्तत्वादिति चेत् / चेतनस्यापि योग्योपाधिमतयैव व्याप्तत्वात् तद्बाधे सोऽपि बाधित एवेति तुल्यम् / व्यापकस्वार्थाऽद्यनुपलम्भेनाप्यनुमीयते नास्तीति / को हि प्रयोजनमन्तरेण किञ्चित् कुर्यादिति / उच्यते योग्यादृष्टिः कुतोऽयोग्ये प्रतिबन्धिः कुतस्तराम् / क्वायोग्यं बाध्यते शृङ्ग क्वानुमानमनाश्रयम् // 1 // स्वात्मैव तावद् योग्यानुपलब्ध्या प्रतिषेद्धं न शक्यते, कुतस्त्वयोग्यः परमात्मा / तथाहि, सुषुप्त्यवस्थायामात्मानमनुपलभमानो नास्तीत्यवधारयेत् / कस्यापराधेन पुनर्योग्योऽप्यात्मा तदानीं नोपलभ्यते ? सामग्रीवैगुण्यात् / ज्ञानादिक्षणिकगुणोपधानो ह्यात्मा गृह्यते इत्यस्य स्वभावः / ज्ञानमेव कुतो न जायते इति चिन्त्यते / पश्चाद्वा कथमुत्पत्स्यते इति चेन्मनसोऽनिन्द्रियप्रत्यासन्नतयाऽजननात्तत्प्रत्यासत्तौ च पश्चाजननात् / अनुपलब्धिरेवभावग्राहिकेति चार्वाकमतमसङ्गतम् चार्वाकस्त्वाह, किं योग्यताविशेषाग्रहेण ? यन्नोपलभ्यते तन्नास्ति, विपरीत इति चेत् / नेदमनिष्टम् / तथाच लोकव्यवहारोच्छेद इति चेन्न / सम्भावनामात्रेण तत्सिद्धेः / संवादेन च प्रामाण्याभिमानादिति /
SR No.032740
Book TitleGadyasangraha
Original Sutra AuthorN/A
AuthorBadrinath Shukla, Jayant Mishra
PublisherSahitya Academy
Publication Year1996
Total Pages222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy