SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ न्यायकुसुमाञ्जलितः 85 प्रत्यक्षसिद्धत्वेन मूलान्तरानपेक्षणात्। तस्मात् कर्त्तव्यतायां प्रत्यक्षाभावादप्रमिततया च शब्दानुमानानवकाशात् प्रत्यक्षश्रुतेरसम्भवाच्छिष्टाचारत्वेनैव कर्त्तव्यतामनुमाय तया मूलशब्दानुमानम्। तथा च किन्तेन? तदर्थस्य प्रागेव सिद्धेः। तथाप्यागममूलत्वेनैव तस्य व्याप्तेरिति चेत्। अतएव तर्हि तस्य प्रत्यक्षानुमानमूलत्वमनुमेयम्।आदिमतस्तत्वं स्यादयंत्वनादिरिति चेत्।आचारोऽपि तर्हि प्रथमतस्तथा स्यादयन्त्वनादिर्विनाऽप्यागमं भविष्यति। आचारकर्त्तव्यताऽनुमानयोरेवमनादित्वमस्तु किन्नश्छिन्नमिति चेत्। प्रथमं तावन्नित्यानुमेयो वेद इति / द्वितीयं च देशमेव धर्मप्रमाणमिति / अथायमाशयः- वैदिका अप्याचारा राजसूयाश्वमेधादयः समुच्छिद्यमाना दृश्यन्ते, यत इदानीं नानुष्ठीयन्ते। न चैते प्रागपि नानुष्ठिता एव। तदर्थस्य वेदराशेरप्रामाण्यप्रसङ्गात्। समुद्रतरणोपदेशवत्। न चैवमेवास्तु दर्शाद्युपदेशेन तुल्ययोगक्षेमत्वात्। एवं, पुनः स कश्चित् कालो भविता यत्रैते अनुष्ठास्यन्ते, तथाऽन्येऽप्याचाराः समुच्छेत्स्यन्ते अनुष्ठास्यन्ते चेति .न विच्छेदः। ततस्तद्वदागममूलतेतिचेत्। एवं तर्हि प्रवाहादौ लिङ्गाभावे कर्त्तव्यत्वागमयोरननुमानादसत्यां प्रत्यक्षश्रुतौ आचारसङ्कथाऽपि कथमिति सर्वविप्लवः। तस्मात् प्रत्यक्षश्रुतिरेव मूलमाचारस्य। सा चेदानीं नास्तीति शाखोच्छेदः। अधुनाऽप्यस्ति साऽन्यत्रेतिचेदत्र कथं नास्ति ? किमुपाध्याय-वंशानामन्यत्र गमनात्, तेषामेवोच्छेदाद्वा, आहोस्वित्स्वाध्यायविच्छेदात्? न प्रथमद्वितीयौ। सर्वेषामन्यत्र गमने उच्छेदे वा नियमेन भारतवर्षे शिष्ठाचारस्याप्युच्छेदप्रसङ्गात्। तस्याध्येतृसमानकर्तृकत्वात्। अन्यत आगतैराचारप्रवर्तने अध्ययनप्रवर्त्तनमपि स्यात्। न तृतीयः। आध्यात्मिकशक्तिसम्पन्नानामन्तेवासिनामविच्छेदे तस्यासम्भवात् / / वेदास्तित्वं महाजनपरिग्रहायत्तम् तस्मादायुरारोग्यबलवीर्यश्रद्धाशमदमग्रहणधारणादिशक्तेरहरहरपचीयमानत्वात् स्वाध्यायानुष्ठाने शीर्यमाणे कथञ्चिद् अनुवर्तते / विश्वपरिग्रहाच्च न सहसा सर्वोच्छेद इति युक्तमुत्पश्यामः। गतानुगतिको लोक इत्यप्रामाणिक एवाचारो, न तु शाखोच्छेदः। अनेकशाखागतेतिकर्तव्यतापूरणीयत्वात् / एकस्मिन्नपि कर्मण्यनाश्वासप्रगङ्गादिति चेत्।
SR No.032740
Book TitleGadyasangraha
Original Sutra AuthorN/A
AuthorBadrinath Shukla, Jayant Mishra
PublisherSahitya Academy
Publication Year1996
Total Pages222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy