SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ॥ आधाकर्म्मनिरूपणम् ॥ ५७ उज्जाणा । तेण य आदिट्ठे “कल्लं सूरोदयं गच्छिस्सामो; तणहारगादिया चंदोदयं वयंतु ।” कया च आग्घोसणा। दुट्टप्पाया णरिंदपत्तीउ अप्पसारिगं पासिस्सामो त्ति सूरोदयं गता । राया वि संमुहो गमाss सूरो त्ति चंदोदयं गतो । तत्थ गएहिं य णिवंगणाओ दिट्ठाओ । ण य तेर्सि दोसो आणाअकोवाओ। इतरेसिं अदंसणे वि आणाकोवातो य दंडोत्ति आह च- 'तेसि विवरीयगमणे' त्यादि उक्तार्थमिति गाथार्थः॥२३४॥ सूरोदयं गच्छमहं पभाए चंदोदयं जं तु तणादिहारा । दुहा रवी पच्चुरसं ति काउं राया वि चंदोदयमेव गच्छे ॥ २३५ ॥ सूरोदयं वृत्तं भावितार्थम्, णवरं 'दुहा रवी पच्चुरस 'त्ति एंताणं जंताण य सम्मुहो आइच्चो ति ॥ २३५ ॥ पत्तलडुमसाला 'दच्छामो णिवंगण त्ति दुव्वित्ता । उज्जाणवावडेहिं गहिया य हया य बद्धा य ॥२३६॥ पत्तल० गाहा । व्याख्या सूर्योदयगामिनः एवं चिन्तितवन्तः पत्तलदुमसालगता = पत्रववृक्षशाखागताः सन्तः, किम् ? द्रक्ष्यामो नृपाङ्गना = राजपत्नीः इति दुर्वृत्ताः षिङ्गप्रायाः ते च उद्यानव्यावृत्तैस्तदारक्षिकपुरुषैः गृहीता हताश्च दण्डादिभिर्बद्धाश्च रज्ज्वादिभिरिति गाथार्थः॥२३६॥ सहसा पट्ठ दिट्ठा इयरेहिं णिवंगण त्ति तो बद्धा । णितस्स य अवरण्हे दंसणमुभओ वह विसग्गो ॥ २३७॥ सहसा गाहा। व्याख्या - सहसा प्रविष्टाः सत्यः दृष्टाः = उपलब्धाः इतरैः चन्द्रोदयगततृणहारकादिभिर्नृपाङ्गना इति । ततो बद्धा निर्गच्छतश्चापराणे, राज्ञ इति गम्यते । 'दंसणमुभयो 'त्ति दोवि दंसिया पुच्छिऊण य जहट्ठियं सूरोदयगामिणो अदिट्ठणिवंगणा वि ममाऽऽणाभंगकारिणो त्ति वहिया । इतरे आणाट्ठियत्ति दिट्ठाहिं वि विसज्जिया । तदाह- वहह - विसग्गो त्ति गाथार्थः ॥ २३७॥ दान्तिकयोजनां कुर्व्वन्नाह जह ते दंसणकंखी अपूरितिच्छा वि सासिया रण्णा । दिट्ठे वितरे मुक्का एमेव इहं समोयारो ॥ २३८ ॥ जह ते दंसण० गाहा। व्याख्या- जह ते दंसणकंखी सूरोदयुज्जाणगामिणो अपूरियिच्छा वि अदिट्ठाहिं वि णिवंगणाहिं सासिया रण्णा = वहिया णरवइणा । दिट्ठे वितरे मुक्का चंदोदयगामिणो एमेव इहं समोयारो, सो य, खमग संघभत्तलिंगत्थेहिं दर्शित एवेति गाथार्थः ॥ २३८ ॥ एयं च आहाकम्मं भुंजित्ता अणालोइय- अपडिक्कंतो कालं करेइ णत्थि से आराहणा । अत एवाहआहाकम्मं भुंजति न पडिक्कमए य तस्स ट्ठाणस्स । ४ एमेव अडइ बोडो लुक्कविलुक्को जह कवोडो ॥ २३९॥ दारं ॥ (टि०) १. गच्छा० जे२ ॥ २. ०णपालएहिं ख० जे४ भां० ॥ ३. द्रक्षामो ला० जि१ ॥ ४. कमोडो जे१,२ को० ॥
SR No.032703
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorJaysundarsuri
PublisherDivyadarshan Trust
Publication Year2011
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & agam_pindniryukti
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy