SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ॥ आधाकर्म्मनिरूपणम् ॥ अभोज्यं अपेयं चेति गाथार्थः ॥२१६॥ एवं तावत् कर्म्माकल्पनीयमित्युक्तम्। अधुना तत्स्पृष्टमाह ५३ वण्णाइजुया वि बली सपललफलसेहरा असुइणत्था । असुइस्स विप्पुसेण वि जह छिक्का हो (इ) अभोज्जा उ॥२१७॥ वणादि० गाहा । पुव्वद्धं कंठं । असुयिस्स विप्पुसेण वि = लवेण वि जह च्छिक्का होति अभोजा एवं आहाकम्मलवच्छिक्कं पि अभोज्जमेवेति गाथाऽभिप्रायः ॥२१७॥ 'तच्छिक्कं पि' भणितम् । साम्प्रतं भाजनस्थितमाह एमेव उज्झियम्मि वि आहाकम्मम्मि अकयए कप्पे । होइ अभोज्जं भाणे जत्थ व सुद्धम्मि तं पडियं ॥ २९८ ॥ एमेव गाधा निगदसिद्धा, णवरं जत्थ व सुद्धम्मि अशनादौ तदाधाकर्म्म पतितं भवति तदपि अभोज्यमिति॥२१८॥ परिहरणासम्बन्धमाह वंतुच्चारसरिच्छं कम्मं सोउमविकोविओ भीओ। परिहरइ सावि य दुहा विहिअविहीए य परिहरणा ॥ २१९ ॥ वंतुच्चार० गाहा निगदसिद्धा, णवरमविकोवितो = अगीयत्थो भण्णति ॥ २१९ ॥ तत्थ अविहिपरिहरणा इमा साली ओयणहत्थं दट्टु भणइ अविकोविओ देंती । कत्तोच्चउत्ति साली वणि जाणति पुच्छ तं गंतुं ॥ २२० ॥ साली० गाहा । व्याख्या - साधुस्स हिण्डमाणस्स एगम्मि वाणियगकुले एगाए अगारीए भिक्खट्ठे सालिओयणो णीणिओ। तओ य सालिओदणहत्थं दट्टु भणति अगारिं अविकोविओ = अगीओ देंतिं पाहुडियं- “कत्तोच्चउ त्ति सालि ? । " सा आह- “वणि जाणति । पुच्छ तं गंतुं” ति गाथार्थः॥२२०॥ गंतूण आवणं सो वणियगं पुच्छते कओ साली ? पच्चंते मगहाए गोब्बरगामे तहिं वयति ॥२२१॥ गंतूण गाहा। गंतूण आवणं सो वाणियगं पुच्छए- “कओ साली जस्सेसो पोग्गलिउ त्ति ?।” सो आह– “पच्च॑न्ते मगहाए गोब्बरगामे”, उप्पण्णो त्ति वक्सेसं । तहिं वयति = गच्छइ त्ति गाथार्थः ॥२२९॥ (टि०) १. ०त्थ वि सु० ला०। ०त्थ व सुद्धं पि अ० जि१ ॥ २. ०च्चन्त मग० ला० जि० ॥ *. वीरगणि-मलयगिरिसूरिमतेन सोउमवि कोविओ इति पाठः स्यात् । तथा च तद्वृत्तिः - ... श्रुत्वा 'अपिः' सम्भावने सम्भाव्यते एतन्नियमतः 'कोविदः' संसारविमुखप्रज्ञतया पण्डितः अत एव 'भीतः '... इति मलय० ॥ ... श्रुत्वा ... कोविदः = गीतार्थः साधुः, भीतः... इति वीर० ॥
SR No.032703
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorJaysundarsuri
PublisherDivyadarshan Trust
Publication Year2011
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & agam_pindniryukti
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy