SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ॥ आधाकर्मनिरूपणम् ॥ ३७ एत्थ गाहा आहा अहे य कम्मे आयाहम्मे य अत्तकम्मे य। जह वंजणणाणत्तं अत्थेण वि पुच्छए एवं॥१५१॥ आहा अहे य कम्मे इत्यादि। निगदसिद्धैव॥१५१॥ एत्थ आयरिओ णायपदरिसणत्थं भणति एगट्ट एगवंजण एगहें णाणवंजणं चेव। णाणट्ठ एगवंजण णाणट्ठा वंजणा णाणा॥१५२॥ एगट्ठ एगवंजण गाहा। व्याख्या- इह नाम किञ्चिदेकार्थं एकव्यञ्जनम्। तत्थ एगहें एगवंजणं जहा खीरं खीरमिति (१), एगटुं णाणावंजणं- खीरं, दुद्धं, पयः, पालुः (२) नानार्थं एकव्यञ्जनम्गोक्षीरम्, महिषीक्षीरम् (३), नानार्थं नानाव्यञ्जनम् – घट-पट-शकट-रथाः (४), एवं लोके। शास्त्रेऽप्याधाकर्म प्रति किञ्चिदेकार्थं एकव्यञ्जनमिति ४, तत्थ एक8 एकव्यञ्जनम्- आधाकम्मं आधाकम्ममिति (१), एगहें नानाव्यञ्जनमिति- आधा अधे य कंमे आताकम्मे य अत्तकम्मे य (२)। नानार्थं एकव्यञ्जनम्- आधाकर्म असनं, आधाकर्म पानं, आधाकर्म खादिमं, आधाकर्म सादिमं (३) इति गाथार्थः॥१५२॥ अमुमेवार्थमभिधातुकाम आह दिटुं खीरं खीरं एगहें एगवंजणं लोए। एगटुं बहुणामं दुद्ध पओ पालु खीरं च ॥१५३॥ गो-महिसि-अयाखीरं णाणहूं एगवंजणं णेयं। घड-पड-कड-सगड-रहा होइ पिहत्थं पिहं नामं॥१५४॥ एताउ भणियत्थाउ त्ति ण विभासिज्जंति॥१५३-१५४॥ आहाकम्मादीणं होइ दुरुत्तादि पढमभंगो उ। आहाऽहेकम्मं ति य बितिओ सक्किंद इव भंगो॥१५५॥ आधाकम्मादीणं गाहा। व्याख्या- 'आधांकादीनामिति अत्र आदिशब्दाद् अधःकादिपरिग्रहः, होइ दुरुत्तादि- आधाकम्मं आधाकम्मं ति, एवं आदिसद्दाओ त्रि-चतुरादिपरिग्रहः, पढमभंगो उ– एकार्थं एकव्यञ्जनमित्ययम्, आधाकर्म अधःकर्मेति च द्वितीयः शक्रेन्द्रवद् भङ्गः - एकार्थं नानाव्यञ्जनमित्ययम्। अन्योदाहरणाऽभिधानं व्यापकन्यायदर्शनार्थमिति गाथार्थः॥१५५॥ (टि०) १. णामपद० जि॥ २. गट्ठा खं० विना। ३. जणा चे० खं० विना॥ ४. णाणवंजणया खं०॥ ५. नम् - असणं पाणं खाइमं साइमं, नानार्थ नानाव्यञ्जनं आधाकर्म अशनं आधाकर्म पानं आधाकर्म खादिमं आधाकर्म सादिमं इति गाथार्थः जि०॥ (वि०टि०) *. शेषभनत्रयं परिहृत्य द्वितीयभङ्गे एव ‘शक्रेन्द्रवत्' इति अन्योदाहरणा.....इति वाक्ययोजना कार्या॥
SR No.032703
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorJaysundarsuri
PublisherDivyadarshan Trust
Publication Year2011
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & agam_pindniryukti
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy